पृष्ठम्:न्यायमकरन्दः.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ मू०-भेदः, न तावब्रह्मस्वभावगोचरो नियोगो युक्तिमान्, तस्य नित्यत्वादकार्यत्वात, नाप्यन्त:करणपरिणतिगो वरः,तस्यानद्साक्षात्काररूपतया पकलत्वात, फल चव निसर्गसुन्दरतया चेतनसमीहास्पदे विध्यनुपपत्तेः, । तस्मादात्मा ज्ञातव्य इत्यादीनां विधायकताऽसंभ वादहर्थतैव व्याख्येया, युक्तचैतत, तत्रात्मस्वरूप प्रतिपादनेनोपक्रमात् तन्न चोपसंहाराद्हर्थतायामेव चव । ज्ञातव्य इत्यादीनामेकवाक्यतोपपत्तेः, संभवन्त्यां च तस्यां टी०-सहैकार्थविषयो हि नियोगस्तन्निवृतौ सोपि निवर्तत इत्यर्थः । अ कार्येहेतुः-“ नित्यत्वाद् ?” इति, अस्तु तर्हि काय्र्यत्वादन्तःकरणपरिणामे नियोग इति तत्राह

  • नाप्यन्तःकरण इति, ॥

ननुविधेयाभावे विधायकालिङ्ङादिशब्दानां वैय्यथ्यैमित्याश ङ्कयोपसंहारव्याजेन परिहरति-': तस्माद् ?” इति, . । * अ हेंकृत्यतृचश्च ” इत्यर्थेपि लिङ्ङादीनां विधानान्न वैय्य थ्र्यमित्यर्थ., । अर्थान्तरपरत्वे वाक्यभेदप्रसङ्गादप्यहर्थत्वमेव युक्तमित्याह युक्त चैतद् ' इति । एकवाक्यत्वे किं नियामकमित्यत आह--

  • तत्र ” इति,।

ननूपरिधारणादौ(१)वाक्यभेदोपि दृश्यत इत्यत आह -* स म्भवन्त्यां च इति, ॥

  • अधस्तारसभिध धारयन्ननुद्रवेदुपरि हिदेवेभ्य इत्यादी, ।