पृष्ठम्:न्यायमकरन्दः.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्द मू०-धायेित्वं तावता च कार्यान्विताभिधानस्याप्युपपत्तेर्न शक्या कार्यस्यापि सकलपदसामथ्र्यप्रतियोगिता कल्पयेि तुगारवात् । स्यान्मतं-व्युत्पत्तिदशायां सर्वत्र कार्यान्वयाव्यभि चारात् सर्वव्यवहारेषु तदन्विताभिधायिता न शक्यते हातुमिति, हन्त भावार्थकार्यान्वयस्यैव लोके सर्वत्राव्य व्यभिचारात् तदन्वितस्वार्थवोधकतापदानां नियता प्रसज्येत, तथा च वेदे भावार्थातिरेकिनियोगापरप ययकाग्र्यान्वितार्थधीजनकता हृता वत तपस्विनी प दानामिति प्रसज्येत , । यदपीदमन्यान्विते सामथ्र्यमंगीकुर्वतामन्यपदार्थानन्त्यन तदन्वितानामप्यानन्त्यात् वहुविषयता पद्सामथ्र्यस्याऽऽप टी०-अब्यभिचारित्वेन कार्यस्यापि प्रयोजकतान्तर्भावमाशङ्कते

  • स्यान्मतमम् ?” इति, । तर्हि भावार्थस्याव्यभिचारात्प्रयोजक

तांतर्भावः स्यादिति परिहरति-“ हंत इति, । अस्तु को दोष इत्यत आह-“ तथाच ” इति,। अन्यान्विते सामथ्यैकलपने कल्पनागौरवमुक्तकै प्रतिबन्दीन्यायेन परिहरति-- * यदपि ?” इति, । कल्पनागौरवपरिहाराय धात्व थैकार्य एव पदसामथ्र्यमभ्युपेयं तथा च प्रागुक्तनियोगासिद्धिरित्यर्थ । ननु लोके क ार्यव्युत्पत्तिसमये भावार्थेन न कार्यस्य विशेषण्णं युक्त लोकव्युत्पत्युत्तरकालतया भावार्थातिरिक्तानियोगपरिज्ञानस्य