पृष्ठम्:न्यायमकरन्दः.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिग्रहसत्वस्यापनम् । मू०-प्रियाद्यर्थ इति सुकरत्वात्परिशेषावधारणायाः, नच पुत्रमानयेत्येवमादिप्रवर्तकवाक्ये एवावापो द्वारभेदेन पुत्रादिपदानां तनयाद्यर्थविशेषेषु सामथ्र्याधि गमसंभवादावापोद्धारसिध्यर्थमपेक्ष्यमाणप्रवर्तकवाक्या नुसरणेनैव पुत्रस्ते जात इत्यत्रापि कार्याध्याहारो लक्ष णावाऽध्यवसातुं युक्तेति मंतव्यं, पुत्रस्ते देशान्तरादाग तः पुत्रस्ते निरामयो जात, इत्यादिहर्षहेतौ सिद्धनि ठप्यावापाद्वारस्भवात्, पुत्ररत जातइत्यताप्रतायमानका यध्याहारलक्षणाश्रयणाभ्यामुभयानुगतयोग्येतरान्वयस्यै व पदसामथ्यप्रयाजकतायायुक्तत्वाद्ध्यवसातुलाघवात्, किंच येनापि काय्र्यान्विताभिधायित्वं शब्दानामभ्यु पगम्यते तेनाभ्युपगम्यत एव तावदर्थान्तरान्विताभि टी०-पुत्रादिपदानामावापोद्धारादिभेदेन तनयाद्यर्थेषु सम्बधाधिग त्यत्रापि पुत्रादिपदानां लक्षणयाध्याहारेण वा कार्यपरत्वमित्यत आह--* नच इति, अप्रवर्तकवाक्येप्यावापोद्धाँरसभवे लक्ष गणाध्याहाराश्रयणापेक्षया च लाघवेन योग्येतरान्वितत्वस्यैव पद् सामथ्र्यप्रतियोगित्वकल्पनाया युक्तत्वान्न कार्यपरत्वमित्यर्थः । कार्याध्याहारलक्षणाश्रयणाऽभ्याम्' इति पञ्धमीद्विवचनै, । कार्यान्वितेप्यन्यान्वितस्यापि संभवादुभयानुगतमेतदेव पदसाम थ्र्यप्रयोजकमङ्गीकरणीयं कार्येण प्रयोजकविशेषणेन गौरवादित्या ह--* किच इति, ॥