पृष्ठम्:न्यायमकरन्दः.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ म०-तद्धीरिति क्लतत्वाद्वधृतिः, तत्रैव चानेकस्य तत्र समाधिः-संभवतु कामं प्रियासुखप्रसवाद्य धिगतचवरमेवाने वकं तथापि तत्रैवान्यतमविषया शक्तिर संभवः, तत्र प्रतिपद्मावापोद्धाराभ्यां पत्रादिपदानां तत्र न्यायमकरन्दे वान्वितानां वाक्यार्थतया प्रागपि पुत्रस्तेजात इति प द्यनिचयेन पुत्राद्यर्थ एव परस्परान्वितः प्रत्यपादि नतु टी-“ तत्रैवच” इति, अनेकसंभवमेव दर्शयति-“सुत” तन्नया इति, । परिशेषावधारणं न भवतीत्युक्तमिति तत्राह इति, । प्रतिपद्मावापोद्धाराभ्यां=पुत्रस्तष्टति पुत्रो गच्छतीति पदा न्तरप्रक्षेपपूर्वपदानुच्चारणाभ्यामेति यावत् । भवतु पुत्रादिपदानां संगति: तथापि पुत्रजन्मलक्ष्णवाक्यार्थावगतिः क थामस्य अनाह पदार्थानाम् ८८

देरपिदर्शनातुल्या तत्रापि परिशेपावधारणानुपपत्ति अथावापोद्वाराऽयामन्यतरनिर्णय वारितो, लोकाचारपरिप्राप्तपुत्रजन्ममात्राव्यभिचारिणा तत्पद्ाडूि तपटप्रदर्शनादिना लिङ्गेन परिशेषावधारणोपपत्ते , *पुत्रोत्पत्तिवि पतिभ्यां नापरं सुखदुःखयो'इति पुत्रजन्मनः प्रियतमत्वादपि प्रि यासुखप्रसवेनातुल्यकक्षतया संदेहानुपपत्तेश्धेतेि, ।