पृष्ठम्:न्यायमकरन्दः.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-*चयो,वेदे पुनरपौरुषेयतया निरस्तसमस्तदोषाशङ्क तया स्वाभाविकी प्रमाणता प्रतिष्ठां लभत इति चेत,त- इयस्तु विशेष औपनिषदपुरुषाधिगमस्य कर्माधि कारविरोधितया ततः पुरस्तादेव कर्मविधयः स्वोचिव तमधिकारिणमविद्यावन्तमाश्रित्य व्यवहारनिर्वर्तकाः *न हिंस्यात्सर्वा भूतानि ' इति साध्यांशनिषेधेपि श्येनादिविधय इव व्यामूढपुरुषापेक्षाः,तत्त्वदर्शिनस्तु वि जितक्रोधारातयः प्रतिषेधशास्त्रार्थनिश्चयवन्त इव श्ये टी०-दरस्य च दृष्टत्वात्तू, निरस्ता समस्तदोषाणामाशङ्का यस्मिन्स नि रस्तसमस्तदोषाशङ्कस्तस्यभावस्तत्ता तयेति यावत्, तत्रहेतुर्

  • अपौरुषेयतया ?” इति, तुल्यमतदितरत्रापीति परि हरति

तत्पक्षान्तरपि ?” इति, तत्कि वेदस्य प्रमाणत्वाविशेषाज् ज्ञा नकर्मकाण्डयोस्तुल्यवदधिकारिणं प्रति प्रवृत्तिजनकत्वमिति, ने त्याह-“ इयाँस्तु ” इति, ननु शास्रस्य विद्वदधिकारित्वात्क थमविद्यावन्तमाश्रित्य विधिप्रवृत्तिरिति तत्राह-“नहिंस्याद्'इति। व्यामूढपुरुषापेक्षस्य विधेस्तत्त्वज्ञानिनं प्रतेि कर्तव्यविशेषान चवीधकत्वे दृष्टान्तमाह-' तत्त्वदाशनस्तु ” इति, यावज्जी चममिहोत्रं जुहुयाद् इत्यविशेपेण विधिवशाद्विद्धदविद्वत्साधारण्य मेव किं नस्यादिति वा शङ्कां प्रत्याह तत्त्वदर्शिनस्तु इ,ि तत्त्वदर्शिनः कर्मविधिभिर्नानुशिष्यन्त इत्यन्वयः तत्र दृष्टान्त माह--* विजितक्रोधारातय ?” इति,विजितः क्रोध एवारातिः=