पृष्ठम्:न्यायमकरन्दः.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । म०-तथाच-* पर्वात्परवलीयस्त्वं तत्र नाम प्रतीय ताम्, अन्योन्यनिरपेक्षाणांयत्र जन्म धियां भवेद्’ इति ये पनर्मायाशरीरताऽविशेषेण वेदबुडागमयोराविशेष इत्याचक्षते तेषां सर्वसत्यतायामपि समानः प्रसङ्गः, । पुरुषाधीनविरचनानां चैत्यवन्दनादिवचनानां तद् दोषदाषिततया विषयविसंवादशङ्कया वा न प्रामाण्यनि १५१ टी०-विषयत्वाद्, युगपदपछेदे प्रतिहर्तृमात्रापछेदे च पूर्वशास्त्रस्य सा वकाशत्वाद् निरवकाशेनोत्तरेण पूर्वे वाध्यत इति, ‘प्रकृतिवद्इनिनि दर्शनं, तत्रेत्थं कुय्र्यादित्युपदश , तद्वत्कुर्यादित्यतिदेशः, यत्रोपदेशत एवाङ्गानां प्राप्ति सा प्रकृति:. यत्रानिर्देशत: प्राप्तिः सा विकृतिः, य थाविकृतौ'शरमयं वर्हिर्’ इतिप्रत्यास्रायेनोत्तरभाविना कुशानां प्राकृतः तानाम, आज्यभागयोश्च ‘तौ न पशौ करोति 'इति प्रतिषेधेनोत्तरभा विना वाधः, तद्वदित्यर्थः,* । उत्क्तर्थे भद्दवार्तिकमुदाहरति -“ तथाच ' ' इति, अन्योन्यजिर पेक्षाणां=प्रमितावन्योन्यनिरपेक्षाणां नतूत्पत्तौ,उत्पत्तौ सापेक्ष स्यापि नेदं रजतमित्यस्य पूर्ववाधकत्वात्, । मायाशरीरत्वाविशेषाद्वेदस्य बुद्धागमेनाविशेष इतेि मतान्तर मुत्थाप्य निराकरोति -* ये पन्नर ” इति, वैषम्यं शङ्कते पूर्व वादी-* परुषाधीन ' इति, तद्दोषदूषिततया=विप्रलम्भादि दोषदूषिततयाविसंवादशङ्कया, अङ्गुल्यग्रादिवाक्येषु विसंवा

  • यथाहि प्रकृतौ कृ क्षीपकारा कुशा प्रथममतिदेशीनीपकाराकाङित्वखा विकृतौ

प्राप्ता अपि कलप्योपकारतया चरमभाविभिरपि निरपेचै श्रैवव्यन्ते तददित्यर्थः एव च यथा तत्र पूर्वनिमित्तकर्तव्यता बुद्धि परनिमित्तकर्तव्यताधिया वाध्यते तथा श्रुतिजन्याह तधिया परया पूर्वप्रत्यक्षजन्या कट्टत्वाद्विधीर्वाध्वतइति सिवम् । अडगुल्यग्रे करिणा एतमित्यादिषु ।