पृष्ठम्:न्यायमकरन्दः.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० न्यायमकरन्द मू०-वनपेक्षतासाम्याद् युक्त तस्य परस्यैव वलीयस्त्वं, तदुक्तं महर्षिणा–“पौर्वापय्यें पूर्वदौर्वल्यं प्रकृति टी०-उत्तरस्य प्राबल्ये जैमिनिसूत्रमुदाहरति तदत्तम इति, इदमान्नायते ‘वहिष्पवमानं प्रसरतामृत्विजां यदि प्रतिहत्तप छिद्येत पशुभिर्यजमानो वाध्येत सर्वस्वं दद्यात्, यद्युद्गातापछि द्येत यज्ञेन यजमानो वाध्येत, अदक्षिणो यझः समाप्यत, इति, तत्र प्रतिहर्तुरपछेदे सर्वखदक्षिणा उद्भातुरपछेदे दक्षिणाभावः प्रापश्चित्तं प्रतीयते पूर्वाधिकरणेiयुगपन्निमित्तद्धयसन्निपाते सत्युभयोरगृ ह्यमाणाविशेषत्वादुभयं निमितं विकल्पेन नैमित्तिकं प्रयोजयति, इनि स्थापितं, यदा पुन प्रतिहर्तुरुद्रातुश्च क्रमेणापछेदः तदा पूर्वनिमित्तं नैमित्तिकं प्रयोजयत्याहोस्विदुत्तरं निमित्तमिति संदिह्यते, तत्र प्र थमभाविनोऽनुपसंजातविरोधित्वात्तद्विरोधेन चात्तरस्यात्थानानु पपत्तेः पूर्वमेव निमित्तं नैमित्तिकं प्रयोजयतीति प्राप्त उच्यते

  • पौर्वापर्ये पूर्वदौर्वल्यं प्रकृतिवद् ?” इति, निमित्तयोः पौ

वर्वापर्ये पूर्वदौर्वल्यम्, उत्तरस्य वलवत्वं न्याय्यस्, उत्तरस्य दक्षिणा भावविषयशास्त्रस्य पूर्वनिरपेक्षतया जन्यविज्ञानस्य पूर्वज्ञानविष यापहारेणैव जायमानत्वातू प्रथमस्य वलवत्वस्य पूर्वसापेक्षात्तर (४८

  • जे० अ० ६ पा० ५ सू० ५४ अधि० २२ ।

ज्यौतिष्टौमे बहिष्धवमानार्थे इविधनान्निर्गच्छतामृत्विगयजमानानामन्वार भण विहित - “ अध्वर्यु प्रस्तीताऽग्वारभते प्रस्तीतारमुद्गातीद्गातार प्रतिहत ? इत्या दिना, तद्वविच्छेदे च प्रायशित्तमाश्वायते * यद्युद्गाताऽवच्छिछे ताऽदक्षिण तं यज्ञमिष्ट वा तेन पुनर्यजेत तत्र तद् इदद्यात् यत् पूर्वस्मिन् दास्यन् स्याद् यदि प्रतिकृतपच्छिदैवत मव वेदसदद्याद् इति, तचीद्गातु प्रतिहर्तुश युगपद विच्छदे सति “तच विप्रतिषेधाद्दिकल्प स्याद’ इति पूर्वस्मिन्नधिकरण उभयनिमित्तसङ्गावादैक्षिक ' * उद्गात्ऋनिमित्तक प्रति इट'निमित्तको बा' प्रापषितो निर्णी त', आनुपूव्यां क्रमेणावच्छद त्वनेन निर्णधत इति भाव पूर्वोदयकाले उत्तरस्याऽप्राप्तत्वादपि न पूर्वेण परस्य वाध , तथा चाहु’ - पूर्व परमजातत्वादवाधिव व जायते, परम्याऽनन्यथोत्याट्टान्नत्ववाधेन सम्भव. ” इति, ।