पृष्ठम्:न्यायमकरन्दः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-चरतामाचरतीति प्रसक्तप्रतिषेधे परिशेषतः स्वर्य प्रकाशतासिद्धिः, । कथं पनः प्रसक्तनिषेधो, मानसप्रत्यक्षवेदनीयता १३१ तथा सति स्वाधारविज्ञानवृतिव्याप्पत्वादात्मनः क र्मत्वे स्वात्मनि वृत्तिविरोधादिति बूमः । कर्तृकर्मणोरैकात्म्यानुपलम्भाद्, नो खल्वङ्गुल्यै वाङ्गुली स्पृश्यते, छिद्यते वा धारयैवासिधारा । रावद् इत्यप्रत्यूहमनुमानम्, तथाचवाय न स्वाश्रयवृत्तव्याप्या बस्तुत्वादास्वा टी०-निराकरोति -- *** तथा सात. ?” इति, विज्ञानवृत्तिः=वि- ज्ञानलक्षणो व्यापार इति यावद्, । वृत्तिविरोधमेव दर्शयति -“ कर्तृकर्मणोर्?” इति, । यां प्रति यः कर्ता न स तामेव प्रति कर्म, यथा गमनक्रियांप्रति देव दतः,तथात्मनः खाधारक्रियां प्रति कर्तृत्वे न कर्मता स्यादित्यर्थः । उक्तमथमनुमानारूढं करोति-* तथा च ?” इति, । इदं चिर त्यावगन्तव्यम्, असिधारात्मनोरनुगतजातेरुपाधेर्वा स्वश ब्दार्थस्यानुपलम्भेनानुमानाप्रवृत्तेः,1 वस्तुतस्तु—‘एतन्निष्ठमहमिति ज्ञानम् एन्नदात्मविषयं न भवति एतज्जन्यत्वाद् एतन्निष्ठघटादिज्ञानवद्’ इति प्रयोगः , नचाश्रया