१२४
मू०-नप्रसङ्गालाघवतर्कसाहाय्याद्नाद्येव तदनुमातव्यम् , ।
अत्र प्रयोगः–विवादपद्म्—अनाद्यनिर्वाच्यो
पादानं विपक्षे वाधकोपपत्तौ सत्यां कार्यत्वाद्, यद्य
थोक्तसाध्यं न भवति न तद्यथोक्तसाधनं यथोभयवा
द्यविवादास्पदै वस्तु, ।
यत्तद्नाद्यनिर्वाच्यं रजताद्युपादानं सैवास्माकमविद्या
सिद्धान्ती रजताद्युपादानतयैव स्वप्रमाणप्रसिद्धेति न
रजतादेस्तदुपादानतायामपि विवदितव्यं, ।
तदेवमुन्नीतया रीत्या सद्सद्वैलक्षण्येप्यनिर्वाच्यल
क्षणे न का वन दोषकलेति सिद्धम्, ।
अपरे पुनर्वाधगोचरभावमनिर्वाच्यंलक्षणमाचक्षते
न्यायमकरन्दे
८
टी०-रणपरम्परायामनवस्थागौरवं च स्यादित्यर्थः ।
विवादपद्म् ' इति । अत्राचाष्टद्रव्यव्यतिरिक्तद्रव्याि
तत्ववदप्रसिद्धविशेषणता परिहरणीया, सामान्यतोदृष्टानुमानेन
कारणस्य प्रैसिद्धत्वाद्, वाधकैश्च सदसदूरूपतानिषेधाद्, अपरथा
तथा तत्रापि ते दुष्परिहरा स्यादित्यवगन्तव्यं । विपक्षे वाधकोप
पत्तौ=अनुपपद्यमानसदसदुपादानत्वे सति, घटादावात्मनिच व्य
भिचारनिवारणार्थ क्रमेण विशेषणद्वयं, * ।
तथाप्यविद्योपादानसिद्धिः कथमिति तत्राह- “ यत्तद् ;
- घटादीनां सत्यपि काय्यरवेऽनाद्यनिर्वाच्यमात्रीपादानत्वाभावात्तत्र व्यभिचारवा.
रणाय अनुपपद्यमानसदस्मदुपानत्व सतौति विशेषणदलम्, एतावत्युन्ने व्यभिचार ब्रह्मणि इति तवारणाय कार्यत्वादिति विशेष्यदलम् इत्यर्थ., ।