पृष्ठम्:न्यायमकरन्दः.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-क्षात्सत्येोपादानता युक्ता, तथा सति कुम्भादिवत्सत्य तपातात. नवाऽऽत्यन्तासतो पादानता युक्तिमती, ॥ तथाचानुपपद्यमानायां सद्सदुपादानतायां तद्विल क्षणमेव कारणं परिशेषतः कार्यमनुमापयेत सुखाद्य इव पृथिव्यादिष्वनुप्पद्यमाना अष्टद्रव्यविलक्षणमा अनिर्वचनीयताख्यातिस्थापनम । तस्य च सादितायां तथाविधोपादानान्तरपरिकल्प स् टी०-स्यादिति तत्राह-“ साक्षाद् ” इति, तत्र ब्रह्मणोऽविद्या विशिष्टस्योपादानत्वं नतु केवलस्येत्यर्थ. ।

  • कुम्भादिवत्सत्यता ' इति परसिद्धान्ताभिप्रायेण * । अ

सदुपादानत्वमेव तर्हि स्यादिति - तत्राह-“नचात्यन्तालत'इति अनुपपद्यमानसदसदुपादानत्वे कारणसिद्धिरेव माभूदित्या शाङ्कय सुखादेरनुपपद्यमानाष्टद्रव्योपादानत्वे. कारणान्तरास्लिाद्विवद् ऋापि तद्विलक्षणकारणसिद्धिरितिपरि हरति-- ** तथाच इति, । * सुखाद्यः समवायेिकारणजन्या गुणत्वाङ्कित्यनुमानेन सामान्यतः मवायिकारणसिद्धौ, अयावद्द्रव्यभाविविशेषगुण त्वेनानित्यस्पर्शवदनाधारत्वाद्. अस्मदादिप्रत्यक्षगुणत्वेन च.परमा इण्वनाधारत्वाद्, अश्रावणत्वेन चानाकाशानुष्णत्वाञ्ध, दिककालम नसां विशेषगुणशून्यत्वादू, अष्टद्रव्यातिरिक्ताधाराः सुखाद्यः सि द्वयन्ति. यथा तथात्रापीत्यर्थः, । तथाप्यनादित्वं कथमित्यत आह-“तस्य च ” इति, का

  • खसिद्धान्त तु-कुम्भादिवद् व्यावहारिकसत्यत्वा पाता दिति वचनौयम्, ।