पृष्ठम्:न्यायमकरन्दः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० मू०-नच वाच्यं लौकिकस्यावाप्रसक्तस्य प्रतिषेधेो रज तस्य न युज्यत इति, रजताभासप्रङ्गस्यैव तत्प्रतिषेध निमित्तत्वाद्, न खलु यद्यत्र साक्षाद्विज्ञानप्रसज्जितं तत्र तत्प्रतिषेधो युक्तिमान्, अतिप्रसङ्गाद्, विभ्रान्तिमात्रप्रसक्तस्य प्रतिषेधान्नातिप्रसङ्ग इति चेद्, मैवं, विकल्पासंहत्वाद-विभ्रान्तिरपि हि यद्वस्थावच्छि ॐ वस्त प्रसञ्जयति ततोऽवस्थान्तरावच्छिन्नमेव तद् भावे प्रतिषेधो गोचरयेत किं वा तद्वस्थावच्छिझमपि, प्राचीनपक्षे तु प्रागत्र रजतमभून्नाधुनेति स्यात, परा टी७-लौकिकरजतस्याप्रसंक्कादंत्र निषेधो न युज्यंतं इत्यत्राह--

  • नच' इति, ॥ आविद्यकरजतंप्रसंक्तरेव परमार्थरजतंप्रसक्तित्वा

दित्यर्थः, कथमन्यप्रसंसत्तेरन्यस्य प्रतिषेधनिमित्तत्वमतेिप्रसङ्गाद्वि त्यत आह-* नखलु ' ' इति, । तत्र प्रतिभासमानस्य तन्निष्ठनि षेधप्रतियोगित्वे रजतबदेव शुक्तयादेरपि तथाभावप्रसङ्गादिति भावः । भ्रान्त्यावभासमानस्येतेि विशेषणाद्दोष इति शङ्कते-* विभ्रा न्तिमात्र' इति, । तद्धिकल्प्यं दूषयतेि –“मैवम् ?” इति, । प्रागभूदिदमधुना नास्तीतेि प्रतिषेधः स्यादित्यर्थः । यथार्थस्थले पूर्व धठत्वन पटी नास्तीति वदू व्यधिकरणेंधर्मावच्छिन्नं प्रतिवीगिताकाभावाभ्य पगमेन लौकिकपरमार्थत्वावच्छिद्रप्रतियोगिताकै प्रातीतिक रजवाभावस्य निषेधौविषयंतायातु न