पृष्ठम्:न्यायमकरन्दः.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वचनीयताख्यातिस्थापनम् । १२१ मू०-चीनेतु प्राचीनानुभवविरोधान्नामुष्यात्मलाभः, । नच पराचीनानुभवविरोधात्प्राचीनस्यानालंबनतेति युक्त, स्वगोचरशूरत्वात्सर्वानुभवानाम्, अपरथाति

  • अन्यथेयमनालम्बा लभमानोदयं कचिद्

हन्यादेकप्रहारेण बाह्यार्थपरिकल्पनाम् ?” इति, नचवास्त्यनुभवयोर्विरोध इति विपश्चितमधस्ताद् , । विभ्रान्तिताप्यसति विषयापहारेऽनिर्वाच्यगोचरतयै टी०-संवेदनविरोधादुत्तरसंवेदनानुदयवद्विग्भ्रमेििप स्यादितेि द्वितीयं पक्षं दूषयति -“ पराचीने तु इति । पराचीनानुभवस्य सत्त्वात्पूर्वविज्ञानविषयापहारेणैवोदय इत्यत आह-“नचपराचीन ” इति, अपरथातिप्रसङ्गादू=सत्यस्थलेपि पूर्वविज्ञानविषयापहारप्रसङ्गादिति यावत्, नच सत्यमिथ्यात्ववैष म्यादेव व्यवहारासिद्धिरितिवाच्यम्, उत्तरस्य सत्यत्वे सति पूर्वस्या प्रामाण्यं तदप्रामाण्ये चोत्तरस्य सत्यत्वमिति परस्पराश्रयप्रसङ्गा दिति भावः । झानानामनालंबनत्वाभावे वृद्धसंमतिमाह-* उतंहेि 'इति एकत्र संविदो निरालंबनत्वे तद्दृष्टान्तावष्टम्भत एव सर्वज्ञानाना मपि निरालंबनतानुमानप्रसरादप्रयासत एव सुगतमतसिद्धिः स्या दित्यर्थः । 'विपश्चितमधस्तादू’='को विरोधो वित्ती चेदुभयमावेद्यत'इत्यत्र. विषयापहाराभावे कथं भ्रान्तित्वमित्यत आहः - * विभ्रा न्तिता ' इति, ।