पृष्ठम्:न्यायमकरन्दः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ ०-यांसामथ्र्यलक्षणमम्बरादेः, अविद्योपाधिकं रजतां देः, इतिं सत्तात्रैविध्यमङ्गीकुर्वाणाः परमार्थसद्वैलक्षण्या भिप्रायेण चानिर्वाच्यलक्षणमाश्रयन्तोऽनुभवविरोधं परा कृतवन्तः, साधीयानेवायमपिं समाधिः । अथैवमप्यस्त्येवोत्तरानुभवविरोध इत्युच्यैत, श्रय तामवधानेन राद्धान्तरहस्यमायुष्मता-नेदं रजतमेित्ययं कालत्रयेपेिं लौकिकपरमार्थरजतप्रतियोगिनीमंत्रांऽसंतां प्रतिभासोऽवलम्बते तं एव प्रतिपन्ने मिथ्यैव रजतमि ति परामृश्यते । gी8-थ्र्यलक्षणम्'इतेि,। स्वाश्रयमव्यामोहयन्ती विपरीतप्रवृत्तिई तुर्माया, स्वाश्रयं व्यामोहयन्ती तथाविधैवाविद्येतिभेदः, अंबरादे शुक्तिरजतादेश्च सत्त्वे कथमनिर्वाच्यत्वाऽयुपगम इति तदाह-=

  • परमार्थसद्वैलक्षण्य * इति, ।

उत्तरानुभवविरोधमुत्थाप्य दूषयति-“ अथैवम् ' इति, नेदमित्यवभासस्य परमार्थरजताभावविषयतया नानुभवविरोध इ = त्यर्थः, तत्र प्रतीतरजतस्य तर्हि वाधाभावाद्वस्थानमेव स्यादित्य त आह-= * ततएव इति, [ रजतस्याविद्योपादानत्वादधिष्ठा नतत्त्वावबोधेनोपादानाविद्यानिवृत्तौ तन्निवृतिरिति रजतं मिथ्येति परामृश्यते तेन न तस्यावस्थानप्रसङ्ग इत्यर्थः, परामर्शमेवाभिनन धेन दर्शयति-=* मिथ्या ' इतेि,