पृष्ठम्:न्यायमकरन्दः.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-आदित्यवर्णोद्यागमस्येवारूपाद्यनुमानापवाधने तत्सिच्डं प्रतिक्षेत्रं क्षेत्रज्ञभेद इति । टी० –“आदित्यवर्ण इति, अत्रादित्यस्य वर्ण इव वणयस्येति चेतनस्य रूपवत्वप्रतीतावापि ‘विभुत्वादरूप आत्माऽऽकाशवद्' इत्य नुमानविरोधे श्रुति रन्यया नीयते यथा तद्वत् । वर्णश्रुतेर्नानुमान विरोधादुपचरितत्वं किन्नाम “अशब्दमस्पर्शमरूपमव्ययम'; इति श्रुत्यन्तरावरोधाद् इति चेद्, अत्रापि तर्हि “द्वासुपर्णसय जा। सखाया’ “अजामेकाम्' इत्यादिचेतनभदप्रतिपादकश्रुति विरोधादेकत्वश्रुतेरुपचरितार्थतेति समानम् । न च तत्परैकत्वश्रुति विरोधे भेदश्रुतीनामेवोपचरितत्वम्, अनुमानानुगृहीतभेदश्रुतिावि रोधादुदाहृतश्रुतीनामेकत्वे तात्पप्र्यस्य वत्कुमशक्यत्वादिति भावः ।

  • “आदित्यवर्ण तमसः परस्ताद्' इति श्रुतिरविद्याविलक्षणस्वप्रकाशस्वरूपप्रति

पादनपरेरनेि भाव । + 'समान वृक्ष परिषस्वजाते, तयोरन्य पिप्पल स्वाद्वत्यनभ्रन्नन्येोभिचाकशीति' इतिमन्त्रशेषः, द्वा-इत्यादौ सर्वत्र छान्त्सो ि द्विर्वचनस्याऽऽकारादेश , द्वैौ सुपणै, श रीररूपवृक्षवाससामान्यात्, सयुजैौ= नियन्तृनियन्तव्यभावेन युक्तौ, सखायौ =उपासन तत्फलप्रदानाभ्यां परस्पर प्रीणयन्तौ, समानम्, = एक, = वृक्ष, = शरीर, परिषस्वजाति, परिषङ्गा = सबन्ध , अन्य., = एको जीव पिप्पल, = कर्मफलं,स्वादु, = शुभाशुम्, अत्ति = भुङ्क्त, अन्य = ईश्वर, अनश्रन्, = कर्मफलासस्पृष्ठ सन्,=साक्षितया = भभिचाकशी ति = प्रकाशत, ॥ “जुष्ट यदा पश्यत्यन्यमीशम्' इत्युत्तरमन्त्रानुसारण व्याख्यानम -- पैङ्गिरहस्यब्राह्मणे तु =बुद्रिक्षेत्रज्ञस्वरुपविवेकपरतयद व्याख्यातमित्यन्यत्रव्यक्तम्, यद्यपि क्षेत्रज्ञभेदप्रस्तावेव नास्यमन्त्रस्योपन्यासो युक्तोऽर्थयपि प्रकृतानुपयेगात् तथापि कथ विघेवतनभपरत्वाशमातायात्रेापन्यासी बाध्य . ।

  1. अजामेकामितिमन्त्रोत्तराद्धे =* अजी ह्यको जुषमाणोऽनुशेते जहात्यनां भुक्त

भोगामजेोन्य, ' इत्यनेन एकोऽज , = बुद्धिसत्वात्ात्मनों विवक्रमबुद्यमान पुरुष . प्रकृतिं जुषमाण , = तत्तादात्म्यापन्नत्वन बुद्धिस्थानू सुखादीनात्मन्यभिमन्यमानः, मनुशेते, = सुखी दु खी मूढोहमित्यनुशयेन ससरति, अन्योज = सत्वपुरुषान्यताख्यातिमान् एनां भुक्तभोगां,= निष्पादितभोगापवर्गत्वेनसमाप्ताधिकारां प्रकृति, जहाति, = अनात्मतया त्यजाति, इत्येवं व्यक्तमेव बद्धमुक्तक्षेत्रज्ञपृथश्रुत्वमाम्नातम् ।