पृष्ठम्:न्यायमकरन्दः.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वचनीयताख्यात्युत्थापनम् । मू०-अथाभावाद्यतिरेकेिण्यनाद्यनिर्वाच्यावेिद्यारजताद्युपा दानमित्युच्येत, तदपि मनोरथमात्रम्, एतादृश्या अवि द्याया एव निखिलप्रमाणविकलतया गगनकमलकल्प त्वात, तस्मादनिर्वाच्यार्थावभासो विभ्रम इत्यप्ययुक्तमे वेति सिद्ध । च्यतेत्यभ्यधायि तत्रानभ्युपगम एव, । यतु नापि सदसत्प्रकारविलक्षणता इत्यादि तत्र य द्यप्येकैकप्रकारवैलक्षण्योभयप्रकारवैलक्षण्योरस्तिव्यभि चारस्तथाप्येकैकप्रकारवैलक्षण्याऽऽवच्छिन्नेोभयप्रकारवैल . यत्पुनरत्राभिहितं== 'नैतादृशंवस्तु प्रमाणपद्धतिम ध्यास्ते’ इति तदप्यवद्यम् अस्त्येव खल्वर्थापत्तिः, टी-निराकरोति–“ तदषिमनोरथमात्रम् * इति । अविद्या यामेतादृशत्वस्य प्रमाणशशून्यतया गगनकुसुमवचदसत्वादित्यर्थः । अ न्यथा यथाश्रुतप्रयोगे * हेतोर्श्रयासिद्विराश्रयहीनता च दृष्टान्तस्य ऋकः परिहरेतू, ॥

  • तथापि ?” इति, सत्वानधिकरणत्वे सत्यसत्त्वानधिकर

णत्वे सति सदसत्वानधिकरणत्वमनिर्वाच्यत्वं, सदसत्वानधिकर प्रणतामात्रस्य सद्सतोरेव व्यभिचारादित्यर्थः ।

  • यथाश्रुतप्रयोगे = अभावातिरिक्तानाद्यनिर्वाच्याविद्या, मनीरथमात्र, निखिल प्रभा.

विकलत्वाद्, गगनकमलवद्, इति प्रयीी पक्षस्यैवास्त्वनाश्रयासिद्धिरित्र्यं .