पृष्ठम्:न्यायमकरन्दः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०–तथाहेि नात्यन्तासतो नरविषाणस्यप्रतिभासगोचर ता, नाप्यत्यन्तसतश्चिदात्मनो वाधसम्भवः तदिहोभया न्यथानुपपत्योभयविलक्षणता रजतादेराश्रीयत इति । यत्विदं गदितम्-असद्विलक्षणस्यावाधः सद्विलक्ष णस्य चाप्रतिभास इत्युभयविलक्षणत्वेपि कस्मान्ना नुपपत्तिः’ इति, तद्बुद्विपर्वाभिधानं, सदसत्त्वे हेि वा धाभावाप्रतिभानप्रयोजके न पुनरसत्सद्वैलक्षण्ये, कः पुनर्नियामक इतेि चेद्, गौरवोपपत्यन्तराभावप्रसङ्गावि ति वदामः, तथाहि-असद्वैलक्षण्यस्याऽसद्धीननिरूपणस्यावाधप्र येोजकताभ्युपगमे भवति गौरवं न पुनः सन्मात्रस्य, तथा सद्वैलक्षण्यस्य सद्धीननिरूपणस्याप्रतिभासप्रयोजकभावे। नेयं विधान्तेरणापि ख्यातिरुपपादयितुं शाक्या टी०-गौरवं तावद् दर्शयति -* तथा हेि ” इति, । प्रयोजक ननु भवत्पक्षेपि व्यतिरेके गौरवमेव सद्विलक्षणत्वस्यैव वाध्य त्वप्रयोजकत्वादसद्विलक्षणस्य च भानप्रयोजकत्वादित्याशङ्कय एमाह-- * नेयम् * इति,।

  • यदपि पूर्वं गौरवभित्यैवीपात् तथापि तत्र गौरवपदं करूपनागौरवापरफ्ययबुद्दि