पृष्ठम्:न्यायमकरन्दः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ मू०-अनुभवविरोधाचायुक्तोऽनिर्वाच्याभ्युपगमः, तथाहैि सदिदं रजतमिति पूर्वानुभवों नेदमित्युत्तरश्चाऽसत्ताव लम्बी सदसद्विलक्षणतायां विरुध्येते । एतेनान्यथैवोपपत्तिः ख्यातिबाधयोरुक्ता, । अपि च सदसद्विलक्षणतायां रजतस्यानाद्यनन्तत्वे सर्वदोपलम्भाद्वाधापत्तेः कांदाचित्कतायांतु कारणं अथाविचैव कारणमितेि बृयांत-, तदप्यनुपपन्नम्-- अविद्या हि विद्याभावो मिथ्याज्ञानं वा नचोभयं क स्याप्युपादानकारणंभावं भजते, द्रव्यस्यैव तत्र तत्र तं दूभावोपलम्भाद्, अंद्रव्यत्वाचाभावमिथ्याज्ञानयोः । टी७-भवतोपि नियामकाभावंस्तुल्य इत्याशङ्कां संदसत्त्वयोः प्रयौज कत्वेऽनुभवविरोध इति विशेष इत्याह--*अनुभवविरोधाच'इति, अस्तुतावतां किमभिहितंदूषणमर्थापतेरिति तत्राह-“एतेन'इति, रजतमनादि सादि वेतैि विकल्प्याद्य दूषयति - * अपिच ? इतेि, भावस्यानादित्वेऽनन्तत्वमपि सिद्धयतीत्यनाद्यनन्तत्वमुक्त

  • सर्वदोपलम्भांदं इति । प्रतिभासमात्रशरीरतया निलीनाव

स्थानाभावेन सर्वदोपलम्भप्रसंङ्ग इत्यर्थः । द्वितीयं दूषयति

  • कादाचित्कतायाम्, 'इति

अंविद्यां विकल्प्य दूषयंति -' तदप्यनुपपन्नम् ' इति । ६तैर्दूभांवोपलम्भात-उप्राद्ॉनकारणत्वोपलम्भाद्,