पृष्ठम्:न्यायमकरन्दः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वचनीयताख्यात्युत्थापनम् । मू०-त, स्यादेतदेवं यद्येतादृशं वस्तु प्रमाणपद्धतिमध्यास्ते। यद्युच्येत-अस्त्येव प्रमाणमर्थापत्तिः, तथाहि-नात्य न्तासंतो नरशृङ्गादेरवभासो नाप्यत्यन्तसतचिदात्मनो वाधगोचरता, तदिहोभयान्यथानुपपत्योभयविलक्षणता रजतादेरावेद्यत इति, हन्तासंद्विलक्षणस्यावाधः सद्विलक्षणस्य चाप्रतिभास इत्युभयविलक्षणत्वेपि कस्मान्नानुपपत्तिः, । स्यान्मर्त-संदसत्वै वाधाभावाप्रतिभानप्रयोजके न पुनरसत्सद्वैलक्षण्ये इति, तदपेि वार्त्त भी नियामकानु पलम्भाद्, । ११३ ीॐ-अवभांस:=ऑपरोक्षतयोवभास इति यावद् उभयान्यथानुपपत्या- इति नाथपतिद्धयं किन्तु ज्ञायमानत्वे संति वाध्यत्वान्यथानुपपत्तिरेकैव, । संदसद्विलक्षणत्वेपि ख्यातिचाधयोरनुपपत्तिस्तुल्येति परि हरति पूर्ववादी-* इन्त' इति । सदसद्वैलक्षण्थयोः प्रयोजकत्वानङ्गीकारान्नोक्तदोष इति सि द्धान्तीं शङ्कते-=* स्यान्मंतम् ' इति, ।

  • वार्तम् = फैलगु, तुच्छ, निस्सारमिति यावद् ।