पृष्ठम्:न्यायमकरन्दः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

असतूख्यातिवादनिरासं: । १०५ मू०-क्तिरविद्येति गीयत'इति, । तत्रेदमभिधीयताम्-यासावसत्प्रकाशनशक्तिर्विज्ञान वर्तिनी किमस्याः शक्तेः शक्यमितेि, । यद्यसदेवति मतं, किमेतत्कार्यमाहोस्विज ज्ञा य, न तावत्काय्यम्, अस्सतस्तत्वानुपपत्तेः, प्र काशनशक्तिताव्याघाताच, नापि प्रकाश्यं, प्रका शान्तरानुपलम्भाद्, अनवस्थापाताच, विज्ञानस्व टी०–एतद्विकल्प्य निराकरोति– “किमेतद्’ इति । तत्त्वा जुनुपपत्तेः=काय्र्यत्वानुपपत्तेः । दूषणान्तरमाह - “प्रकाशनशक्ति ता'” इति, ॥ असतो जन्यत्वे तज्जननशक्तिरेव विज्ञानस्य स्यातू न नापि'इति,-इदं रजतमिति भ्रमव्यतिरेकेण तज्जनितासद्धिष यभ्रमान्तरस्यानुपपन्नत्वादिति भावः । दूषणान्तरमाह “अन वस्थापाताश्च' इति । द्वितीयभ्रमस्वीकारेपोतरनिष्ठप्रवकाशानशा त्यङ्गीकारोपि तत्रापि प्रकाशान्तरमित्यनघस्थेत्यर्थः । । भ्रमनिष्ठशक्तेर्न शानान्तरं शक्यमपि तु स एव भ्रमस्तेन नान वस्थेति शङ्कते- - “विज्ञानस्वरूपम् ’ इति । एकस्यैव जन्यजन कत्वप्रकाश्यप्रकाशकत्वविरोधादित्यर्थः । मास्तु तर्हि शक्यमित्यत

  • प्रमाणस्य व्यञ्जकत्वेन प्रमेयीत्पादकत्वस्यायुक्तत्वादिति मा व ।

1 प्रकाश्यमिति कीर्थे एतज्जनितज्ञानस्य विषय इति, तथा च यद नया शतया जन्य' ज्ञान तत्किं ज्ञानान्तरम् श्राश्रयभूतमेव वा, माद्य.-असञ्ज्ञानमन्तरेण द्वितीथज्ञा नानुपलब्धर, उपलव्धौ वाऽनवस्यानाचेत्वर्थ. ।