पृष्ठम्:न्यायमकरन्दः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०४ न्यायमकरन्द मू०-पेणेत्यपि युक्त, यस्मात्सदाकाराकालेितस्यैव रजतस्य तत्त्वतोऽसद्रूपता वाधांधया बाध्यत्तं, । यथाप्रतिभासमर्थसद्भावे च भ्रान्तिवाधानुपपत्ताव वश्याश्रणीये सत्यन्तासत एवांशविशेषस्यारोपणीय भावे प्रद्वेषमात्रनिबन्धनोयमसत्ख्यात्यनङ्गीकार इति । तदेतद् बालविभीषिकामात्रमिति मतिमन्तो मन्यन्ते, तथाहि--यत्तावद् ‘वाधावबोधादसत्तैवावभात रजतस्यावेद्यते’ इति, तद् नेदं रजतमित्यभावबोधस्य लौकिकपरमार्थरजताभावविषयतया वाधकभावापपाद् नेन पराकरिष्यामः । यदपीदमुदितम्--'अन्तरेणापि ज्ञेयसामथ्र्यमखि लोपाख्याविराहण्यसति विज्ञानमव स्वप्रत्यासादिताट्ट ट०-सद्रूपेण च भ्रमे रजतमवभासत इत्याशङ्कयाह-“एवं च' इति । वाधानुपपत्त्याप्यसत: ख्यातिरङ्गीकरणीयेत्याह- “यथा। इति । तत्-पराकरिष्याम इत्युत्तरेणान्वयः ।

  • सप्तम्यन्तस्यास्य भारोपणीयभावे इत्यग्मेिणान्वय ,