पृष्ठम्:न्यायमकरन्दः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-रूपमेवासतः प्रकाश इति चेद्, न तर्हसौ स्वाश्रया याः शत्तेः शक्यभावं भजते *, नचान्तरेण शक्यं शक्तिर्युक्तिमती, अथापि स्वप्रत्ययासादितो वेिज्ञानाह्वय एवासतः प्र काश इति चेत-कः पुनरेष सदसतोःसंबन्धः:, असद् धीननिरूपणत्वमसता सतो ज्ञानस्य संबन्ध इतेिचेद्, अहो वतायमसत्यप्यस्य निरूपणमायतत इतेि महान् व्यामोहः, । टी०-आह- “नचान्तरेण शक्यम्” इति । शक्तिरपि मा भूदूs विज्ञानमेवासतः प्रकाश इति शङ्कते- “अथ” इति । असत इतेि षष्ठी संबन्धे वचनीया स चात्र दुर्निरूप इति परिहरति “कःपुनर'इति । पृष्टं मत्वोत्तरमाह पूर्ववादी-“असद्धीन” इति । परिहरति- “अहोवत' इति । सर्वोपाख्याविरहिणि नि रूपकत्वमपि न संभवतीति भावः । कदकस्य व - कारायीगादित्यर्थः । तक्यान्न इति चेदवाहु-शून्धवादिविशेषीयं, का तर्षि शून्यवादिता विज्ञेयस्य सर्वथा शून्यत्वाङ्गी कारालू योगाचारेण छि क*ि शून्यता वेद्यस्याङ्गीकृताऽनेन त्वन्तरपौति तती विशेष, । $ नास्माभि:श्यतिारभ्युपेयते येनाश्रयविषयसापेचा सा विषयाभावे म भवेदि त्यादिवम्येत, किन्तर्षि विज्ञानमावमेव, तस्य च तथाविधमेव रुप कारणविशेषादाचित येन