पृष्ठम्:न्यायमकरन्दः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथाख्यातिवादनिरास' । मू०–णावभासोऽसतख्यातिमतिशेते, सम्प्रयुक्तस्य तु सतोप्यप्रतिभासे सत्यकिंचित्करत्वाद्, । अस्त्येवेदमित्यपि प्रतिभास इतेिचेत-सत्यं ताव देव स्यान्न पूना रजतमित्यपि तस्यासंप्रयोगादसत्वा च, अथान्तरेणापि रजततत्संप्रयोगौ दुष्टन्द्रियसंप्रयोगा टी०-ननु शुक्तिशकलं संप्रयुक्तं सञ्चेति तत्राह “संप्रयुक्तस्यतु'इति, नच तत्तावदू रजतस्य संस्कारोपस्थापितत्वेन संप्रयोगाभावो न दोषमावहतीति साम्प्रतं, तथासति प्रत्यभिज्ञानवदेव यायाथ्र्य प्रसङ्गाद्, नच दुष्टेन्द्रियसन्निकषपजनितत्वाद्यथार्थत्वमिति वाच्यं ज्ञानस्य स्वरूपन्तः सत्यत्वे समीचीनज्ञानवदेव दुष्टन्द्रियसन्निकर्षेप जानितत्वायथार्थत्वयोरनुपपत्ते , तथात्वाभावे तवापि कथं संशय विपर्यययोश्नव्यवहार इति चेद् न, अनिर्वचनीयाविद्याविवर्तत या तयोर्मायावादिना विज्ञानत्वानङ्गीकारादू । सद्सद्भ्यामनिर्वाच्याविद्या वैचैः सह भ्रम ' इतीष्टसिद्धिकारैरङ्गीकरणाद्,–- न चानिर्वचनीयत्वादेव तथाविधघदशानानामपि संशयादितु ख्यतापत्तिः, ज्ञानानां स्वरूपसत्यत्वेपि तुल्यतापतिसाम्यातू, सत्य त्वेपि दुष्टादुष्टसामग्रीवैषम्येन तद्वैषम्योपगमे मायाविद्याविवर्तत्वेन प्रकृतेपि वैषम्योपपत्ते., * अनिर्वचनीयत्वसाम्येन च तदभावाभि धाने सत्त्वाविशेषेण पय्यैनुयोगस्य समानत्वाद्, घटादिज्ञानानां च तत्त्वावेदनप्रामाण्याभावस्लाधनेन सिद्धसाधनत्वादू, व्यावहारिकवो धाभावस्य साधने कालात्ययापदिष्टत्वादू ।

  • यथा भवन्मतेऽदुष्टसामग्राजन्यस्वन ज्ञानस्थ यथार्थत्व, दुष्टसाममांजन्यत्वेन

ग्धायथार्थत्व, तथाऽस्मन्मतपि मायाविवर्त्तत्वेन व्यावहारिकयथार्थत्वम् अविवाविव संत्वन च प्रातिभासिकत्वमिति तत्त्वम् ।