पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिका

अस्य जन्मदेशः।


अस्य वाभिजनः दक्षिणदेशे गोदावरीतीरस्थ' कश्चन ग्राम. ।
अय चान्भ्रब्राह्मणः कारवशाखीयश्चेति प्रतीयते ।
अनेन हि

“प्रौढश्री द्विजराजवंशतिलकालङ्कार हीरप्रभु

इति स्वस्य भारद्वाजगोत्रोत्पन्नत्व,: प्रथमशाखीयत्व च करण्ठत

सर्वत्र ट्रेशे प्रथमशाखेति कण्वशाखामेव व्यवहरन्ति । कारणवशा
खैव च दक्षिणदेशे विशेषतः प्रचलति । अत. काण्वशाखीयोऽयम् ।
दक्षिणदेशे गोदावरीतटनिकटवर्तिनि प्रान्तेऽस्ति कश्चन नृसिहा
चल इति प्रथितो गिरिवर, यत्र च भगवानादिपुरुषो नृसिहरूपमा
स्थाय भक्ताननुगृह्वान आस्ते । तन्निकटवर्तिनो जनास्तमेव स्वकुल
दैवतत्वेनाराधयन्ति, निवध्नन्ति चव ग्रन्थेषु तत्स्तुतिमेव । अनेनापि

श्रीनृसिह नमस्कृता दलाधीश महीपतिः ।
श्राद्धप्रसाद कुरुते सर्ववैदिकतुष्टये

इति तत्तत्प्रकरणारम्भे नृसिहनमस्कारकरणात् न केवलं सा री

तिरनुस्मृता । नृसिहप्रसाद् इति ग्रन्थस्यास्य नामकरणादपि स एव
भगवान् नृसिहोऽभिधुत इत्यवगम्यते ।
अतस्तद्देशवास्ययमित्यनुमीयते । तद्देशस्थितेनैवाऽनेनाऽय ग्रन्धो
व्यरवि परन्तु नातिचिरादेव ग्रन्थाऽयं वाराणसी प्रापितोऽञ्ऋत्योस्तूर्ण
सादरं प्रतिलिपीकृतश्चेति प्रतिभाति ।
तदिद्मादर्शपुस्तकस्योपरि “काशीपुरीविश्वेश्वरसन्निधाने’ इति
लेखनाद्वगम्यते । सर्वथा “सार’ इत्यन्वर्थनामा श्रन्थोऽय सुधीजनो
पादेयतामवश्यमर्हतीत्येव मत्वा तदुपकाराय प्रकाशितेऽस्माभिः ।
बहोः कालात्पूर्वमारब्धमुद्रणोऽप्ययं कार्यबाहुल्यवशात मध्ये मध्ये