पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिका

नत्सुतस्तद्गुणैर्युक्तस्सर्वशास्त्रार्थतत्ववित् ।
अपत्रेचेाऽभवद्देवान् प्रापयत्सकलान्मनून ॥
मीमांसायकेशविदेो मधुरिपोस्सेवासु नित्येद्यते।
विद्यादानविभावितात्तमयशा आसीत् तदीयात्मज. ।
यस्थाऽनन्नगुरोरनन्त इति सन्नाभार्थवत्तां गतं
येनाऽवादि च वादिनां श्रुतिशिरस्सिद्धान्तत्व मुदे ॥
न्यायप्रकाशकत निरवधिविद्यामृतप्रद्स्सन्तम् ।
भाभांसाद्धयनयवित् तनयस्तस्याऽऽपदेवोऽभूत् ॥ इति।

आपदेवस्य समयः ईसवीय सप्तदशशताब्द्याः पूर्वो भाग इति

निणत मीमालाकेसरिदिविशारदैरस्मत्प्रियसुहृद्भिः पण्डिप्रवर
श्रीचिन्नस्वामिशारित्रमहोदयममांसान्यायप्रकाशभूमिकायाम् । तत्प्र
पितामहस्यैकनाथस्य ततः पूव एकशताब्दीति वक्तव्यम् । तत्समय
श्वाऽयं द्लपतिभहाराज इति ईसवीयषोडशशताब्द्याः पूर्वो भाग इत्ये
व निश्चेतव्य भवति ।
किञ्च निर्णयसिन्धुकारस्य कमलाकरभट्टस्य समयः वै० सं
१६६८ ई ३११. शति तद्ग्रन्थादेवाऽवगम्यते । तत्पितृव्यस्य शङ्क
रभट्टस्य समय. ततः पञ्चाशतो वर्षेभ्यः पूवम् । अर्थात् १५६१ ई०
समयः । भट्टशङ्करेण च स्वग्रन्थे द्वेतनिर्णये एतन्नामोलिखितम् । आर्य
पुस्तकेषु केषुचित् उलेखनसमयोऽपि वर्णितः । यथा-व्यवहारसारे
११६९ वैशाखवद्ा ७ शुक्ले” इत्येकस्मिन्नादर्श, सवत् १५६९ समये
काशीपुरीविश्वेश्वरवरणसन्निधाने इति कर्मविपासारांदौ, संवत्
१५६८ वशाखसुदो द्वितीयाया रवौ” इति तीर्थखाराद्र्श च लिखितम
स्नि । एतत्पर्यालोचनया च १८० ततः पूर्वभाव्यस्य ग्रन्थस्य समयः
प्रन्थकर्तुश्च समथ इत्यभ्यूहितुमस्त्यवकाशः ।
अतश्च पञ्चदशशताब्द्या अन्तिम भागः षोडशशताब्द्या आद्यश्च