पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
भूमिका।

ग्रन्थ्रकर्त्रुः समयादेशश्च ।

एव सुन्दरनम सारवत्तम च ग्रन्थमिम रयन् ग्रन्थक-ा क देश
क च कालमलचकार इति विचारपथमानीोऽय टिग्य उपरितनैः
प्रमाणैरुपलब्धेविचार्य निर्णीयते
एतत्प्रकरणावस्नाने–श्रोमत्श्रोढ प्रतापमहाराजाधिराजसर्वपुरीसु
न्द्री देवगिरिपुरवरश्रीश्वर-सकत्तावद्याविशारदयाज्ञवल्क्यीयलु
त्मजश्रीवल्लभपण्डित प्रसादासादित सूर्यपण्डिन्नाभिगुरु-मन्वादिप्र
णीतनीतिशास्त्राभिज्ञ महाप्रभु स्वकार्यवीक्षण प्रतिनिीकृन) इत्यादि
लिखनि ।
अनेनेदमवगम्यते-श्रन्थकदय श्रोनिजामस्साह महीभृतः करणा
धीश्वरपद्मध्यतिष्ठत् । पितुरस्य नाम श्रीवल्लभपण्डिन, गुरुस्सूय्र्य
पण्डितनामा, राज्ञा च स्वकार्यवीक्षणाय प्रतिनिश्रीकन . , अखण्डपा
ण्डित्यवान्, शुक्रयजुर्वेदीयश्चेत्यादि ।
महाराजस्य सकलयवनसार्वभमस्य निजामसाहस्य समयः ऐ
तिहासिकैः १४९० तः १५०८ इं० पर्यन्तः इत्युरीकृतम् ।
अयम् अहमदनगरसाम्राज्यसंस्थापक आसीत् । पुत्रोऽस्य बुरहाण
निजामसाहः १५०८, तः १५३३, पर्यन्तं राज्यमातरोत् । अनयोरन्यत
रोऽनेन ग्रन्थकृता उल्लिखित इति वक्त शक्यते ।
किञ्चाऽनेनेल्लिखितस्सूय्यपण्डितः श्रीमदेकनाथाभिधस्य महा
राष्ट्रसाधोः पिताऽऽसीदिति श्रोकाने महाशयेन स्वकीये धर्मशास्त्रेति
हासाख्ये ग्रन्थे उल्लिखितम् । सेोऽयमेकनाथः पण्डितवर्णः, मीमांसा
न्यायप्रकाशकर्तुरापदेवस्य द्वितीयस्य प्रपितामह आसीत्, इति अनन्-२
तदेवकृत स्मृतिकौस्तुभस्थश्लोकैरवगम्यते । ने यथा


आसांद्रोदावरीतीरे वेदवेदिसमन्वितः ।
श्रीकृष्णभक्तिमानक एकलाथाऽभिधो द्विज. ॥