पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
नृसिहप्रसादे

कन्दः। मूरणः कन्दः, कर्कन्धूः तिक्तकर्कटी, दीर्घछान्दसः । राजशाकं कृष्णसर्षपः, इङ्गदस्तापसतरुः, फलानि मुद्रामलकानि क्षीरिका फलाध्यक्षी, राजखाण्डवः पानविशेषः, त्रिजातक लवङ्गलातेजपत्राणि ।

कात्यायनः

अथ तृप्तिगम्याभिरोषधोभि र्मसन्तृप्तिरारण्याभिर्वा तदलाभे मूलफलैरद्भिर्वा सहान्नेनोत्तरास्तर्पयन्ति गाउउनमेषा आलब्धव्याः शेषानि क्रीत्वा लब्ध्वा वा स्त्रय मृताना वाऽऽहृत्य" इति ।

देवल -

‘वृष्यन्ति मत्स्यैदमासौ त्रीन्मासान् रुरुभिमृगैः।
शाकुनैश्चतुरो मासान् पञ्च तुष्यन्ति पार्षतैः । ।
शशैः षाण्मासिकी तृप्तिः कूर्पः स्यात्सप्तमासिकी ।
अष्टौ मासान् वराहेण नव तृष्यन्त्यजेन च ॥
दश माहिपमांसेन तृप्यन्त्येकादशाविकै: ।

तथा-चतुरः शाकुनैः, पश्च रौरवेण, पर्पणेन, सप्त कानअर्थ

वाराहेण नव मेषमांसेन, दश माहिषेण, एकादश पार्षतेतेन" इति ।

तथा-अथाक्षया तृप्तिः बालच्छगो मधु महाशल्को
वर्षासु मघासु च गजच्छायायाञ्च तामुक्तफलाः, उस अनड्वान् ,
आलब्धाः कृतालम्भा ग्राह्याः ।

बौधायन –‘अथ सतिलगोधूमशालिमुद्छुष्णमाषश्यामा क.
प्रियङ्गीहिविकारां दद्यात्’ इति ।

‘मुन्पनानि पयः सोमो मांस यच्चानुपस्कृतम् ।।
अक्षारलवणं चैव प्रकृत्या हविरुच्यते" इति ।