पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
श्राद्धसारे ग्राश्च हविर्द्रव्यनिर्णयः

तथा ब्रह्माण्डे

‘‘संन्धवं लवणं चैव तथा मानससम्भवम् ।
पवित्रे परमे हृते प्रत्यक्षमपि नित्यशः" इति ।

तथा आदित्यपुराणे

“मधुकं रामठं चैव कपॅरें मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धव त्रपुसं तथेति ।

अत्र मार्कण्डेय

‘गोधूमैरितुभिर्मुद्गैः सतीनैः कनकैरपि ।
आदषु दत्तैः प्रयन्ते मासमेकं पितामहः ।
विदारैस्तु परूपैस्तु विक्षुः शृङ्गाटकैस्तथा।
कम्बुकैश्च तथा कन्दैः कर्कन्धुवद्रषि ।
पालेवतैरारुकैश्च असटै पनम्नस्तथा ।
काकोल्या क्षीरकाकोल्या तथा पिण्डालुकैः शुभैः ।
लाजाभिश्च सधानाभित्रपुसैश्चारुचिर्भटैः ।
सर्षपाराजशाकाभ्यामिङ्गदै राजजम्बुभः ।
प्रियालामलकैर्मुख्यैः फगुभिश्च विलम्वकैः ।
वंशाङ्करैस्तालकन्दैश्चुक्रिकाक्षीरिकाघवैः ।
वोलैः समोचैर्लकुचै; तथा वै बीजपूरकैः ।
सुजातकैः पफलैः भक्ष्यभोज्यैः सुसंस्कृतैः।
राजखण्डवचोष्यैश्च त्रिजातकसमन्विन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणामिति ।
विदारी छैष्णवर्ण कुष्माण्डफलम् । कम्बुकः कर्शराख्यशाकं