पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
नृसिहप्रसादे

ग्रीष्मो यदा मध्यन्दिनोऽथ वर्षे यदाऽपराह्नस्तदा शरद् यदाऽ स्तमेत्यथ हेमन्त इति (शः ब्रा. २।२।२।८)। ततश्चऽनेकधापराल शब्दप्रयोगे कथं निर्णय इति चेत्-सत्यं, भवत्येव सन्देहस्तथापि सर्वसम्मतपरमर्षिवेदप्रवक्तृसाक्षाद्धर्मोपदेष्टमनुप्रणीता द्वित्राः पक्षाः स्वीकार्याः ।

‘‘शुक्लपक्षस्य पूर्वोते श्राद्ध कुर्याद्विचक्षणः ।
कृष्णपक्षापरावे तु रौहिणं न तु लक्षयेत्" इति

मार्कण्डयेन धा विभक्तस्यान्दो द्वितीये भागे श्राद्धस्यविधेः।

तथा “हिण न तु लङ्घयेत्” इति चतुर्थादिभागादर्वागेव समाप्ति
विधानाच्च रौहिणो हि नवमो मुहूर्तः। अपि च

‘भूतविद्धऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिद्य कुतुपकालिकी

इति । यदपि हार्तः श्रद्धाङ्गत्वेन कुतुपकालं विधत्ते, तदपि

अनुपपन्नं न स्यात् । मनुना तेन कुतुपकालस्य श्राद्धाङ्गवमम्यते ।
तत्र कुतुपकालग्रहणविधानात् इष्टार्थत्वोपयोगस्यैवोचित्यात् । त
दुक्तं स्कन्दपुराणे

“कुर्यत्र गोपतिगभिः कात्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र प्रदीयते इति ।

कुः पृथिवी । गोपतिः सूर्यः। अत्र केचिद्वदन्ति-ननु “एको द्विष्टं तु मध्यान्हे’ इति वचनात् एकोद्दिष्टविषय एव हि कुतुपकाल विधिः तच्च दर्शऽपि कुतुपविधेरपास्तम् । अपरे--कुतुपकालविधा