पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
श्राद्धसारे श्राद्धाधिकारिनिर्णयः ।

कुर्युरेवं विधि सम्यगपुत्रस्य मुताः स्मृताः ।
कुर्यान्मातामहायैवं पुत्रिकातनयस्तथा ।।
सर्वाभावे स्त्रियः कुर्युः स्वभर्तृणाममन्त्रकम् ।
तदभावेऽपि नृपतिः कारयेदकुटुम्विनाम्
राजा कुयादभावे तु दाहाद्याः सकलाः क्रियाः ।
सर्वेषामेव वर्णानां वान्धवो नृपतिर्यतः? इति ।


तथा विष्णुपुराणे

“पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वाऽपि क्रियाह नृप जायते ।
तेषामभावे सर्वेषा समानाद्कसन्ततिः? इति ।


ततः पुत्रेण पितुः श्राद्ध कर्तव्यं तदभावेऽन्यैरिति ।
एतदनुपनीतेनापि कर्तव्यम्

“श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः ।
ऋतस्थो वाऽत्रतस्थो वा एक भव भवेद्यदि?)


इतिं सुमन्तुस्मरणात् । अत्रतस्थोऽनुपनीतः । तदुक्तं

“कुर्यादनुपर्नीतोऽपि श्राद्धमेको हि यः सुतः ।


पितृयज्ञाहुति पाणौ जुहुयाद् ब्राह्मणस्य सः? इति ।

“कृतचूडः स कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोचारं न कारयेत्’ इति ।


मातापित्रोरिति शेषः ।