पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पीतावशिष्टं तोयादि पुनरुधूप वा पिबेत् ।
ग्वादिनार्थं पुनः खादेन् मोदकानि फलानि च ।।
मुखेन वा ग्रसेदन्नं निष्ठीवेद्भोजनेऽपि वा ।
न स्पृशेद्वामहस्तेन भुञ्जानोऽहं कदाचन ।

इत्यादिनियमैर्भजने कृते इदं कार्यम्--

fतृप्तन् बुध्वाऽन्नमादाय सतिलं पूर्ववज्जपेन् ’ इत्यादिना वि
किरं कुर्यात् । तत्र पात्रेऽनपादाय तृप्त स्थ इति पृष्ट्वा तृप्त स्मेति
तैः प्रत्युक्तः शेषमनमस्ति कि क्रियतामिति पृष्टः इष्टैः | सह भुज्यता
मिति प्रन्युक्तः पितृब्राह्मणस्य पुरत उच्छिष्टसन्निधो दक्षिणाग्रदर्भा
न्तरितायां भूमौ तिलोदकप्रक्षेपपूर्व के यं अग्निदग्धा इति अनयच
निक्षिप्य पुनस्तिलोदकं निक्षिपेत् । मतिविभ्रमाद्वाऽऽचमनाकरणे
दोषश्रवणात् तत आचमनं कार्यम् ।
तत्र मत्स्यः

‘‘श्रसंस्कृतप्रमीताना स्यागिनां कुलयोषिताम् ।

उच्छिष्टभागधेयानां दर्भेषु विकिरासनम्’ इति । सत्यप्यस्मिन्

विधिद्रीय इत्याचक्षते विचक्षणन्यायमर्माभिज्ञाः ।
अत्र केचित् पिण्डाग्रतः पडङ्गले विकिर इत्याहुः । अपरे
उच्छिष्टस्य पुरत इत्याहुः। आधे पिण्डवत्पतनं विकिरस्येति तौरव
लिस्मरणं प्रमाणम् । द्वितीये विकिर उच्छिष्टैः प्रतिपादयेदिति गौतम
स्मरणं प्रमाणम् । अतः पक्षद्वयमपि शास्त्रत एव प्राप्तमिति प्राप्ते सि
द्धान्तः स्मृत्यन्तरात्
२१