पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/60

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ar निपाताव्ययोपसर्गवृति: विकारे सजूः सहार्थ स्यात्। मधुयें ध्वंसार्थ पाम्पी स्यात् गुलुगुधातपीडामें। तालताली धूमी चेतालीचेति विस्मृतैौ कान्तैौ॥?) अनुकरणं चोऽनितिपरम् ॥ (पा. सू. १-४-६२) खाष्ट्र कृत्य ॥ आदरानादरयोः सदसती ॥ (१ - ४ - ६३) सत्कृष्य । असत्कृष्य ॥ भूषणेऽलम्॥ (१ - ४ - ६४) अलङ्कृत्य ॥ अन्तरपरिग्रहे ॥ (१ - ४ - ६५) अन्तर्भय ॥ कणेमनसी श्रद्धाप्रतीघाते ॥ ( १ - ४ - ६६) कणेहत्य पय:पिबति । मनोहत्य । आतृप्तिः पिबतीत्यर्थः ॥ पुरोऽव्ययम् ॥ ( १ - ४ - ६७) पुरस्कृत्य ॥ अस्तं च ॥ (१ - ४ - ६८ ) अस्तं गत्य ॥ अच्छ गत्यर्थवदेषु। (१-.४ • ६९) अच्छेति अभिमुल्यार्थव्ययम् । अच्छगत्य । अच्छोद्य ॥ अदोऽनुपदेशे ॥ (१ - ४ - ७० ) अदः कृत्याध्यापयति ॥ तिरोन्तधौ। (१ - ४ - ७१) तिरोभूय । तिरोधाय । दुर्दाझ येति ... .... ... ll साक्षात्प्रभृतीनिच ॥ (? - ४ - ७४) असाक्षात् साक्षात् संपद्य साक्षा कृत्य। साक्षाकृवा ॥ (मिथ्याचिन्ता . . दा . . . लेचना स्थात्वा . . '. प्राजर्या प्राजरुहा वीजर्या स्यात् परश्च वीजरुहा । अर्थ लवणमथोष्ण संसर्गशीतमुदकमुग्रं च । अमौविशे विकपनाविम्पने विहसने प्रथमने च प्रादुर्वेशे असहने नम आविर्मान्ततादिवृतगतम्। ?) लवर्ण कृत्य। अर्थ