पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/59

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P 5 उपसर्गकाण्ड५ ° °*- ५१ अने-उपग्रहति। उपसृज्यते । उपसृजत । गईणे-उपलमते । सान्कनेकर्मकरानुफ्वदते। उपसंभाषते। अनुमहे-उपरुष्यत उपकरोति। त्यागेउपेक्षते। अपकरे-उपहन्ति। उपद्रवः। उपद्रवति । यज्ञकर्मणि-उपकरोति पशुन् । वेदस्य उपाकर्म । प्रतियले—काण्डगुणस्योपस्कुरुते । सतो गुणाधार्न गएीत्यर्थ: । छायायामू-उपरज्यते - उपरागः । रहोभाषणे-परदारानुपवदते । उपसंमाषते । उपच्छन्दयति । उपमन्त्रयते । विरामे-उपरमते । उपावर्तते । उद्वाहे-कन्यामुपयच्छते । लेपने-उपलेिम्पति । उपदेग्धि । उपचिनोति ॥ औद्धत्ये-उपछवते । अज्ञीकृतैौ-उपेत्य । उपगच्छति । अभ्युपगमः । युक्तौ---उपपद्यते । अाचान्तौ-उपस्पृशति । अासने--उपविशति । बलै-उपहरति । उपहारः । लिप्सायाम-उपयचते । सम्पके-रथिकान् उपतिष्ठते । उपसृजति । भक्तकरः लवणेनोपसृजति मांसम् । गुह्ये---उपह्वरः : भृशे--उपक्षीणः । उपरुणद्धि । उपनिरोधः । उपस्कीर्य लुनाति । भृशंविक्षिप्येत्यर्थः । उपसंपन्नं सस्यम् । अध्याहारे-उपस्कृतं वाक्यम् । वैकृते-उपस्कृतः । प्रकृ .... .... ...... ...... भ्रंशोऽपि वैकृतम् । उपस्कीर्णमुखः । हीनादौ कर्मप्रवचनीयः । उपार्जुनं योद्धारः । उपरा ( धायाद्रोणः ? ) धेयं द्रोणः ॥ तयः प्रसिद्धाः॥ तद्यथा---उपसर्गाः क्रियायोगे । गतिश्च । प्रकृत्य । उपैत्य ॥ 'जर्णनळेङ्क्ष्ध॥ ऊरीकृष्य .... .... । शुळीमूय । पटपटकृत्य । অবষ্ট। ... ...• र्युररी विस्तारेऽङ्गीकारेच्च ॥ কাধিকা-ছিট্ৰিফুল্লাহুল্লাল্লাল্ল স্বামাপ্ত হয় ... ... विशः । ( अष्टी शेकालीने,वली.रुंचाचकेवाची ? ) (सपलीवर्षालीअंचकलालं 文、阿 संशऊँस्:ाध्वंसकलै हिंसायां कापि वान्दाली । शुक्री .شاختيار W, t. इत आरभ्य यावतूककाण्डान्तं पदे पदे ग्रन्थपाता: .. ऐक्षत्वाश्च ते परिध्रं विना तथैव विसृष्टः ।