पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/58

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ዛዔS পিমাত্রাঙ্গৰীঘৰ্ষণ ীি: ... . . . . . . . परेिचरति। परेिस्कन्दति । संन्यासे-परेिनजति । परेिऋट्। अपवर्तने-(पर्यक्त्यति। पर्यामबत १) शक्तै—पर्यामोति । पर्याप्त । परिवृंहति। परिकल्पते। साङ्गत्ये-परेचिनोति। परिचयः । लाघवे-परgवते । परिज्ञाने-परीक्षते। विनिमये-परिवर्तते। विस्तारे-पर्यास्तीर्यते। परिणह्यति । परिणाहः । व्याप्तौ-परिवेष्टि। परिवेशः । (क्षुधापरीहः !) अतिक्रमे-परिवृत्तमहः । लक्षणादौ कर्मप्रक्चनीयः । लक्षणे-वृक्षं परेि विद्योतते विद्युत्। इत्र्थभूताख्याने-शोभनथैलो मातरं परेि । भागे-यदल मां परि स्यात् । वीप्सायम्-वृक्षं वृक्षं परिसिश्चति । वर्जने--परि त्रिगर्तेभ्यो वृष्टो देवः । अनर्थक्येऽव्ययम् । अविच्युतं परि ॥ उप सामीप्यदाळेिण्यप्रजनारम्भमेदने | ३६ ॥ उत्कोचाराधने ज्ञानावज्ञाप्रस्तावशिक्षणे। भोगाभाजनादृश्यभूषालिङ्गनगर्हणे |॥ ३७ ॥ सान्त्वनानुग्रहल्यागापकारे यज्ञकर्मणि। यलच्छायारहोभाषाविरामोद्वाहलेपने | ३८ ।। औद्धत्येऽङ्गीकृती युक्तावाचान्तावासने बलै । ঠিxiািস্ট্রান্ত স্থয়ামযােন্বাদুঘর ዘ 88 ዘ सामीप्ये-उपढौकते। उपयाति। उपनमति। उपसर्पति । उपनयते । उपसन्नः । उपगृहुति । दाक्षिण्ये- (उपरुच्यते?) प्रजने-उपसर्या गैः । गर्भग्रहणप्राप्तकालेल्यर्थः । आरम्भे-उपक्रमते । उपजानाति। उपज्ञा। मेदनेउपजपति । उपजापः । उपधा । उत्कोचे-उपचरति । उपदा । उपयच्छति । उपप्रदानम् । आराधने--उपतिष्ठते सूर्यम् ! उपस्तौति । ज्ञाने--उपलभते । अवज्ञायाम् -उपेक्षते । उपहसति । प्रस्तावे-उपक्षिपति । उपन्यस्यति । उपोद्वारः। शिक्षणे-उपशिक्षा। उपदिशति। भोगे-उपमुद्दते। अमोजनेउपवासः। सादृश्ये-उपमिमीते। उपमा । भूषायाम्-कन्यामुपकुरुते । आलेि