पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/61

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उफ्सर्गकाण्डम् Yላ8 कृत्य॥ अनन्याधान उरसिमनसी ॥ ( १ - ४ - ७५) मध्ये पदे निवचने च ॥ (१ - ४ - ७६) उरसिकृत्य । अङ्गीकृत्येत्यर्थः । पक्षे-उरसि कुत्वेत्यादि ॥ नित्यं हस्ते पाणवुपयमने ॥ (१ - ४ - ७७) हस्तेकात्य । पाणौकृष्य । विवाषेत्यर्थ: ॥ प्राध्व बन्धने। (१ - ४ - ७८) प्राध्वं कृत्य । बन्धने हेतुकम् । ... ... ... फाल्यं कृत्वेत्यर्थः ॥ जीविकोपनिषदावौपम्ये ॥ (१- ४ - ७९) जीविकाकृत्य । उपनिषट्कृत्य । ततुल्यं कृत्वेत्यर्थः ॥ 琉:1菊:1宛:| इति निपताव्ययोपसर्गवृत्तौ उपसर्गकण्डं तृतीयम् ॥ इति भद्रम् ॥ भट्टक्षीरस्वाम्युत्प्रेक्षितनिपाताव्ययोपसर्गीथे तिलककृता वृत्तिः संपूर्णेति । भद्रं पश्येम प्रचरेम भद्रमोमिति शिक्षम् ॥ 幼:1饰;目 it: