पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपसर्गकाण्डन् नीयः । सुसिक्तन् । सुस्तुतम्। सुक्क्त सुछुतमित सौष्ठवे । (अतिाcg|BEC) समृद्धिर्मद्राणां सुमद्रम् ॥ — ভদ্ৰেীমন্ত্ৰ ক্ষী । तर्कोध्र्वापेश्णोद्योगविवाहत्याग......... | R○ || विनाशकथनाभ्यासविपर्यास (विलोचने !)। हिंसौत्सुक्य ('पदा?) शंसाम्रयामाध्यस्थ्यसाहसे ॥ २९ ॥ प्राक्ल्यतृप्तिनिर्देशदिग्योगे व्रतनिर्गमे । जन्मनि-उत्पयते । उद्मवति । उदेति। धनमुतिष्ठति ग्रामात् । उहैस्वे-उद्भ्रान्तः । उन्माद्यति। . . . . मूषणे-उर्तसयति । तकें-उलिखति। उलयति। उत्प्रेक्षते। उत्पश्यति । ऊर्ध्व-उदेति । (उद्धण:) . . उत्तरत । उद्रीयते । उच्चरति । उत्क्षपति । उद्रर्तयति । उल्लङ्घयति । (उत्कुदुक:?) अपेक्षणे-उदीक्षते । . . . . उद्ममः । उत्थाय। विवाहे--उद्वहति । उद्वाहः । त्यागे-उच्छिनष्टि । उधरः । उच्छिष्टम्। उत्सृजति । . . उत्सेधति । उत्करः । विनाशे--उत्सी दति । उसन्नम्। कथने-उद्दिशत । उदीरयति । उच्चरते । उदाहरति । उद्घाटयति । अभ्यासे-उलसति । उद्भासते । विपर्यासे-उद्धर्तने उद्वस्यते (?) उद्वेलति। उद्भलति । अर्थविपर्ययेऽत एव । उन्मजति । उनभति। उद्वसति । उद्वेष्टितः। उन्मूच्छति। उद्गति। उलेखने-उलिखति। उलेख:। उत्किति। हिंसायाम्-उन्नाटयति । उत्काययति । उजासयति। औसुक्ये-उत्कण्ठते। ( 'उपादाय ? उत्कोशयति । उत्कोशः | ? ) प्रशंसायाम्---उत्कर्षः । उत्कृषते । उत्सवः । 'सूचने-उत्कुरुते वाग्भिः । मध्यस्थ्ये-उदास्ते । उदासीनः। साहसे-उल्कुरुते कन्याम् । सहसा कामयते कन्यामित्यर्थ:। प्राबल्ये-उरुवण: कामः । उल्बण इति पृषोदरादित्वात् । तृप्तौ-उत्कृतोऽनेन । निर्देशें-उद LS S DDD S DDDD DDDDS DDDS SYSDDBDYiuDDDDS DDD यति' । इतेि पाठो युकः स्यात् । 3. श्लोके तादयमर्थीं नोपातः । तत्रोपात्तस्य क्रमप्राप्तस्य, FM : Vërrijës srit vyf