पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/56

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

$ሪ निपताव्ययोपसर्गवृत्ति: श्यते। दिग्योगे-(उदीदीव) उदग्-देशः काले वा। व्रतनिर्गमे-उदीक्षणम्। परादौ निपातितः । उत्तरोऽस्मात् । उत्तमः ।। ?? অন্যায়ীকিনোঁ: ওখী স্থাকেিমাৱািল ৷৷ ২০ ৷৷ कामनाभोजनाभ्य,ाऽभितोऽर्थेऽनुकृतौ स्मृतौ । न्यकाराम्रायनैकठ्यपेशलत्ववशीकृतै | 38 आग्रहे-अभिनिविशते। उतौ-अभिधते। अभिधेयम्। साम्मुख्येअभिसरति । अभियांति । उदये -अभ्युदेति । अङ्गीकरे-अभ्युपगच्छति। वन्दने-अभिवादयति । कामनायाम्-अभिलषनि । अभोप्सति । भोजनेअभ्यक्हरति । अभ्यले- अभ्यनक्ति। अभितोऽर्थ--अभिद्रवति । अभ्युक्षति । अभिनयति । अभिनवः । अभिरतः । अभिमृषति । अभिष्यन्दः । अभिनन्दति । अनुकृतौ-अभिनयति । स्मृती-अभिजानाति । अभिसंधते । अभिध्यायति । न्यकरे-अभिभवति । आनाये-अभ्यस्यति । नैकथे-अभ्याशः । पेशलल्वे-अभिजातः । वशीकरे - (अभिजायेति?) । कर्मप्रवचनीयोऽन्यत्र । लक्षणे-वृक्षमाभे विद्योतते विद्युत् । इत्थंभूताख्याने-शेोभनधैत्री मातरमभिः । वीप्सायाम्---वृक्षं वृक्षमभिसिञ्चति । (अप्रसिद्धः' अभ्यास्यातम्? ) | प्रति स्थाने विनिमये निपेधे प्रतिपालने । निवृत्त्यङ्गीकृतिज्ञानप्रतीपोत्साहनिष्क्रये || ॥ ३२ ।। यलप्रतिज्ञासंक्षेपवैपरीत्ये भूशे दृशि ! सादृश्यभ्रंशादियोuव्यातिसंभावनारुजि ॥ ३३ ॥ स्थाने-प्रतिष्ठा । प्रतिक्सति । विनिमये-प्रतिददाति। प्रतिदानम् । प्रतियच्छति । निषेधे--प्रतिषिध्यति । प्रत्याचष्टे । प्रत्यादिशति ! ( प्रतीहार: ) प्रतिपालने-प्रतीक्षते । निवृती-प्रत्यागतः । प्रतिनिवर्तते । प्रत्यावृत्तः । अीकारे-प्रतिगृह्मति । प्रतीच्छति। ज्ञाने-प्रत्येति । प्रत्ययः । प्रतिभाति । प्रतीयते। प्रतिपद्यते । प्रतिभासः । प्रतीपे-भतिकृतम् । प्रत्यभिजानति।