पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/54

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R निफ्तव्योत्सर्गतिः अध्यक्षः । अध्यक्षं प्रमाणम् । अधिमुखः । ज्ञाने-परं ब्रह्माऽधिगच्छति । अधिगतपरमार्थीन् पण्डितान् मावर्मस्थाः । प्रस्तावे--शब्दानुशासनमधिक्रियते । ऐश्वयदैौ कर्मप्रवचनीयः । अधिप्रजासु राजा । अधिराज्ञि प्रजाः । सामीप्ये निपातः । अध्वधिमम् ॥ - बन्धस्थगनोपगमेष्वपि ዘ ኛቑ ዘ बन्धे--अपिनह्यति । पिनद्धः । अधिग्रहो बन्ध एव । अपि गृह्यते । स्थगने-पिधते । पिहितः । उपगमे--अथेनरे दु:खमेवापियन्ति । पदार्थादी कर्मप्रवचनीयः । अप्रयुक्तपदस्यार्थे- सर्पिषोऽपि स्यात् । मात्रा स्तोकंवा । संभावनायाम्-रार्जस्त्वमपि वर्तसे । अपेक्षा .... .... .... स्त एव । अपेि गृहीयां वेदम् । अपि नस्सकुले भूयात । गहाँयाम्-अपि सिक्वेत् पलण्डुम् । अन्ववसर्गे--अपि सिञ्च । अपि स्तुहि । यथेच्छं कुर्वित्यर्थः । समुच्चये--अपि सिञ्च । अपि स्तुहि । सिचि च स्तुहिचेत्यर्थः । प्रभबाढार्थादौ निपातः । अपि क्रियार्थे सुलभ समिल्कुशम् । बादामें-अपि कुर्याम् । समुकये-शुकमपि सारणमपि । र, लक्षननिर्माहावर्थात:पनधने अन्यधर्मप्रापणानुज्ञानेऽन्तर्भावभूतयोः | ኛ\9 ! उल्लङ्घने-अर्तिकायति । अतिवर्तते । अतिफ्तति वेलाम् । अतिपयते । अतिचरति । निर्वाहे-अतिवाहयति । अतिगमयति । अनर्थ-अत्ययः । अत्याहितम् । अतिशये--अतिशेते । अतिश्याप्तिः । अतिषिञ्चति । अत्याधानम् । वचने--अतिसंधत्ते । अन्यधर्मप्रापणे---अतिदेक्षः । अतिदिशति । अनुज्ञाने--- अतिदजति। अन्तर्भाने-अतिगच्छति वृपम्। भूते-अतीतः । पूजातिक्रमणयोः कर्मप्रवचनीयः । अतिस्तुतम् । सर्वान् गुणानेष गुणीऽति भाति । भृशदौगतिः | अतिवृद्धः ॥ सु सैष्ठ्वाकृष्ट्रगन्धे - सैौष्ठवे-सुषु मनस्वी भवति = सुमनायते । सुबद्धम्। अकृच्छे-सुकरो प्रयः । सुपानं पयः । गन्धे--सुरभते = सुरभिः । सुरभितम् । पूजायां कर्मप्रक्च