पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

verisë नियच्छति । निवदति । नियमः । नियन्त्रयति । तेजने--निनश्यति । निशानयति । निकषः । कारणे-निधते । निधानम् । नियच्छति । (?) राशैौ-निचिनोति । निचितः । कौशले-निष्णातः । निपुणः । आज्ञायाम्-निदेशः । निसृष्टः । नियुक्तः । अन्ते-निष्ठा । निष्ठितः क्रतुः । नाशने--निहन्ति । निषूदयति । नि कूलयति । निधनम् । निबर्हणम् । श्राद्धे--निक्पति । निवापः । परीक्षायाम्-- निकषयति । निरूपयति । उपवेशने-निषीदति । स्ते-निधुवति । निधुक्नम्। साम्ये-शशिनिकाशः । निकाशते । निभाति । पद्मनिभः ।। ' ...... ..... .... निमेषः । निमिषति । निमीलति । अनन्तरे-निकटः । निकटति । संनिकृष्टः । परिवर्ते---नियमते ().... .... .... ते । तिलेर्माक्षन्। नियच्छत । भूशे निरतः । निसृतः । निकीर्येते । निकरः । लेशे-निह्नुसति (*) बन्धे-निब osso | ... . . . ... आधि खाम्याधिक्यनिन्दाभिचारे स्मृतिपाठयोः । पाकारम्मे प्रहसने प्रेरणोपरिभावयो: በ| ኛሄኅ | स्वीकारे विनियोगे च लामे सन्तानसं:खे । states it - स्वाम्ये--अध्यास्ते। अधितिष्ठति । अधिपः । आधिक्ये-अचीटे। अध्याहार । निन्दायाम् . . .। अभिचारे-अधिचरति। स्मृतोअध्येति । पाठे-अधीते । पाकम्मे-अधिश्रिणीते । अधिश्रयते । प्रह{{R .... .... .... .... चके तमभिबभूव । तेन वाजित इत्यर्थः । प्रेरणे-- अध्येषति । अध्येषणा । अधीष्टम् । उपरिभावे-अधेिशेते । अध्यक्षाति । अध्यशनम्। मुक्तस्योपरि भोजनम्। अध्यस्यति । अधिक्सति । अधिरोहति। अधिविन्दति । अधिकारः । परिभवेऽत एव । शत्रूनधिशेरते । स्वीकरे-अध्यवस्यति । विनियोगे---अधिकृतस्य कर्तृत्वं न कर्तृरधिकारः । लमे-घते () समधियच्छन्ति । सन्तने--अधिमुजति शरान् । साम्मुस्ये---अध्यक्ष्णोः = l. **.............” एवं चिह्निते सर्वत्र ईषत् ग्रन्थपातोऽजनि इति विभाक्नोयम् ॥