पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

የ} 8 निपातव्योपसर्गति: आमुञ्चति । आलयति । (') स्पर्धायामू-मल्लो मल्लमाह्रयते । निर्देशे-आज्ञप्तः । आज्ञा । भूषणे-आश्रियते = आभरणम् । आकल्पः । संप्रदाये-आमनन्ति । आनाय: । परतन्त्र्ये-आयतते । आथतः । खाने-आठवते । संस्थानेअक्रियते = आकृतिः । दैर्ये-आयच्छते । आयामः । आयतिः कालदैर्घयैम् । विज्ञाने-आभाति। आभासते । अङ्गीकृतैौ-आश्रृंणोति गाम् । त्यागेआपृच्छते गुरुम् । उत्कण्ठायाम्-अतिनुते प्रियम् । आवृत्तौ-अासूलयति । आवर्तते । भोजने--अ|ाहरति । अहारः । स्थाने- अध्रियते---अधरः । आधीयते। आध्माने--अनियति । आनाहः । आपूर्थते । श्रमे- आयस्यति। आहाने-आमन्त्रयति। आकारयते । नैकवे-आसादयति। आसनः । कालयापने-आगमयस्व भावम्। कचित् कार्ल प्रतीक्षस्वेत्यर्थ:। स्पर्श-गामांलभ्य। अवटम्भे-आलम्बते । उपरमे-आनमति । भूशे-आभाषते। आलवः । आस्रावयति । कृच्छ्रे--(आमनुः ? ) अपत् । आदिकर्मणि-आरभते । मर्यादाभिविध्योः कर्मप्रवचनीयः । अस्रुघ्नात् । ईषदर्थादावव्ययम् । आ-उपणम् = ओष्णम् । विस्मयप्रतिष्ठयोः रूढः ।। *श्चर्यमनित्ये । आस्पदं प्रतिष्ठायाम् ॥ नि न्यगुभावे गुप्तदाने खभावस्वापनिग्रहे ॥ २२ ॥ श्रुतिव्यावृत्यवस्थाने कथनाधानयन्त्रणे । तेजने कारणे राशैी कौशलाज्ञान्तनाशने ll &ቑ | श्राद्धे परीक्षेोपवेशे रते साम्येऽक्ष्ण्यनन्तरे । परिवर्त भूशे लेशे बन्धे स्वदृष्टिकेतने ዘ ኛ8 | न्यग्भावे---निहन्यते । निमज्जति । न्यञ्चति। निपतति । निकृष्टः । निकृध्यते । न्युब्जं पात्रम् । गुप्तदने-निक्षिपति । निधते । उपनिधिः । न्यासः । निखनति । स्वभावे-निसृज्यते - निसर्गः । स्वापे-निद्राति । निमहेनिकरः । निकरोति । निगृहीतः । श्रुतैौ-निशाम्यति । व्यावृत्तौ-निवर्तते । निवृटो मेधः । अवस्थाने-निविशते - निवेशः । निलीयते । निवसति । निकेतः । कथने--निर्दिशति । अधाने---निषिञ्चति । निषेकः । यन्त्रणे---