पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ব্ৰহ্মশ্ৰীষ্মকেম্ব ४३ थावे-विपरेिणमते । विवर्तते । नानात्वे-विकल्पते । व्यूहति । विचरति । विचित्रम् । नाशे - -विलोयते । विषुवते । विपतिः । व्यतिरेक: । विकुरुते । विकारः । व्यतनरति । विरोगः । विदस्तः । अश्चर्ये---विस्मयते । उत्तमैव्याहति । विरौति। विशब्दयति । मिश्रणे-व्यवैति । व्यतिजपतेि । व्यतिकीर्येते । भेदे--मन्त्रविस्रावः । (शिखायाम् ? ) शिक्षायाम्-विद्याविनीतः । व्युत्पन्नः । विदग्धः । विदहति । मोहे---विभ्रान्तः । विचित्तः । मुस्ये-विशिष्टः । विचारे-विवेदयति । विवित: । विमृक्षति। विचिनोति । विचारयति । असमुखे-विमुखः । व्यये-शर्त विनयते । संज्ञायां यथाकथञ्चित्। विष्करः = शकुनिर्विकिरोवा । वृक्षासनयोर्विष्ठरः । विष्टारपङ्क्त:छन्दः ॥ आडाभिमुख्ये करणे ग्रहणे लेपधर्षणे। क्रान्ती शापाधाऱरेधप्रहुतावधे | &r विस्रमेऽभिविधी बन्धे स्पर्धानिर्देशभूषणे। संप्रदाये पारतन्ये स्नाने संस्थानदैघ्र्ययोः ॥ २० ॥ विज्ञानेऽङ्गीकृती त्यागे उत्कण्ठावृत्तिभोजने। स्थानाध्मानश्रमाहाननैकये कालयापने | RR II स्पर्शावष्टम्भोपरमे भृशे कृच्छ्रादिकर्मणोः । आभिमुख्ये-आनीतः। आयाति । करणे-आवहति । आचरति। ग्रहणे-आगृहीते । आदते । आच्छिनति । आसादयति । आपद्यते । लेवेआलिङ्गति । आश्लिष्यति । धर्षणे-आस्कन्दति । आमृशति । आधर्षमत । कान्तैौ---आरोहति । आक्सति । आतिष्ठति । अक्रामति । आवृतः । शापे-- आकोशत । आक्षारयति । आधाने-आक्पति । आस्थाफ्यति। आधते । काङ्क्षायाम्-आशास्ते । आशंसा । आकाङ्क्षति । निषेधे-आक्षिपति। आगूरते। आकाशते । आकाशम् । प्रहले-आक्र्जयति । आनतः । आञ्चति। दोर्दण्डाचितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यतः । वधे- पशुमालमेत । विसम्मे-आश्वसिति। अभिविभौ-आक्शिति। आच्छादयति । आकृणोति । कन्वे-अनुक्तक-ग:।