पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकोतर्मतिः। ईषदर्थे---दुर्बलः । कुत्सने--दुश्चर्म । कृच्छ्रे---दुष्पानः । दुर्गतिः । अनीप्सिते---दुर्भगः । दुष्कृतम् । वैकृते-दुर्मुखः । असंपत्यादावव्ययम् | असंप्द् भिक्षाणाम् = दुर्भिक्षं वर्तते ॥ वेि विशेपेऽत्यये व्याप्ी परिवर्ते विपर्यंये । निवृतिपृश्ताव्याजव्याख्यानाश्वासभोजने ॥ १६ ॥ विरोधप्रैषपर्यायक्रियाकीडनवण्टने। रोधोद्वाहहेशदूgर्योtणेgदिशामने ll X\S ll दानेऽन्यथात्वे नानात्वे नाशाश्रयैक्तिमिश्रणे । मैदशिक्षामोहर्मुख्यविचारासंट्रखे व्यये |l R< l विशेषे-विराजते। विहसति । विशिनष्टि। अत्यये-विभाति। विभावरी = रजनी । विवासयति । व्यभ्रं नभः । व्याप्तौ--विभवति । विभुः। व्याप्नोति। विष्कम्भते । परिवर्त-विनिमयते । विक्रिणीते। क्रियापरिवर्तऽपि । व्यतिलुनीते। व्यतिहारः । विपर्यये- क्रिज्यति । विसरति। निवृतौ-विरमति । विश्राम्यति। पृथुस्वे-विकसति । विस्तीर्णम् । आस्य व्याददाति । व्याजे-व्यपदिशति। व्यसयति । व्याख्याने-व्याचष्टे । व्याकरोति। विवृणोति। व्यनति । आवासेविश्वसति । विलेभते । भोजने-विदशति । विष्वणति । विरोधे-विरुध्यते । विगृहाति। विराधयति। व्युत्थानम्। (विभावते?) विप्रतिपद्यते । विदधति । विरूपः । प्रैषे-क्सृिजति । व्यादिशति । पर्याये-नृपं विशेते । क्रमेण सेवत इत्यर्थः। तकाद्य राजन् विशायः । क्रियायाम्-विदधाति । विनिर्मिमीते। क्रीडने--- विहरति । क्लिसति । वण्टने-विभजति । रोधे-विबक्षति । क्लिबते। विधारयति । विष्कम्भः । उद्धहे - क्हिति । लेशे - विषीदति। विद्राति । विषादः । विद्रवः । । दूरे-विप्रकृष्टः । व्यवदधाति । व्यवहितः । विलेयेऽत एव । क्युिज्यते । वियति । दृश्यत् । शौर्य-विक्रमति । उद्योगे-व्यवस्यति । व्यवसाय: । चिचेष्टते । व्यापारेऽप्यत एव । व्यायच्छति । यकहति। निशामने-विज्ञापयति । ढने-बितरति। विश्राणयति । अन्य