पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

অধ্যক্ষদ্ধ 9. श्लेषे--अक्गूहनम् । अवगाहः । धर्षणे-अवस्कन्दति । अवमर्दः । दर्पअवलिप्यते । ऐकाश्ये-अवधते। अवधारयति। कुसके-अवकोणीते। अक्क्रयः । सेवायाम्--अक्लगति । अवसज्यते । प्रहासे- अवस्तनोति । अवहेलयति । आलोके-अक्लोकयते । शुद्धो-अवदातः। अनुत्साहे-अक्सीदयति । अक्हीयते । अवकर्षतेि । अज्ञायाम्-- अवसृजति । अववदति । अक्वादः । वेलायाम्--अवसरति । अक्सरः । अवतरति । संहृतौ •-अवहारः ।। ' ...... .... स्थाली प्रस्थमकहरति । हानावत एव । अवपुष्पस्तरुः। खण्डने-अवदान’ । अक्द्यति। सामीप्ये-अवटब्धमेव। अविदूर इत्यर्थः । ईपदर्थ-शुना अक्लीढम्। व्याप्तौ-श्वा अक्कीर्णः पांसुभिः । अवाप्तोऽर्थः । अक्काशः। वर्चस्क एवाऽवस्करः । दशायाम् - अवस्था । आशङ्कने-अवदिशति (वैय?) जयेन । मिश्रणेकाशेन अक्दधाति मांसम् । वचनक्रियाभृिशाद्यप्रसिद्धम् ॥ नि:पृथकूकरणे खेदे बहिष्कृत्याग्रहे भृशे । भोगेऽधिश्रयणे शान्तावन्तर्धानपदार्थयोः ॥ १४ ॥ आविष्करणसंपत्येोर्वियोगे दर्शने सुखे । पृथक्करणे-निवारयति । निष्कासयति । खेदे-निर्विद्यते । निस्सहते। बहिष्करणे- निर्गरति। निर्गच्छति। निष्ठीवति । निशिङ्धति। निरस्यति । निष्क्रान्तः। आग्रहे-निर्बन्धः । निर्बध्नाति । भृशे-निष्पतति । निर्दग्धः। निरीक्षते । निर्जितः । निर्वृष्टः । भोगे-निर्वेशः । निर्विशति । अधिश्रयणे-- अमेयमष्टाकपाले चरु निर्वपेत्। शान्तै-दीपो निर्याति। निर्याणम् । '. अन्वगाख्याने'-निर्वत्ति । निर्वदति । संपत्तौ--निर्वृत्तः । निर्वाहः । (निस्तक्षति।?) निष्पत्तिः । निर्मितः । वियोगे--निर्मुक्तः शल्येन = निः शल्यः । निरामयः । दर्शने--निर्दिष्टमासनं भेजे । सैौख्ये--निर्वृतिः । निर्वाणम् । अभावेऽव्ययम् । अभावो मक्षिकानाम् = निर्मक्षिकम् ॥ ঘুম্বকত্ব লািগ ঘাঁ হুলস্থাসনীৱিত্ৰীড়ািব ৷৷ ৫৭ ৷৷ ܚܗܡ ؟ l. अत्राऽपिं प्रन्थपातः ॥ 2 अत्र अन्तर्धान, पदार्थ, अविष्करणरूपेषु अर्थेषु उदा DD DBDD D DD S DDBDD DBDB L S 0S T BBB LLL 6