पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

a A. a s vitvi v: साहये-अनुहरत। अनुकरोति। अनुकल्पते। अनुरूपः। आचरणे-अनुष्ठानम्। अनुतिष्ठति। प्रभे-अनुयुड्के । अनुजिज्ञासते। आदेशे-अनुशास्ति । अनुज्ञ। अधीछेsत एव । इन्द्रयानुबूहि । अनुवाकः । (अनुचर: ) अलीकृतौ-अनुमोदते । अनुवर्गः । अनुज्ञातः। मार्गणे-अन्विष्यति । फ्रेङ्ख्-- होलेऽनुगृणाति । होतारं शंसन्तं प्रोत्साहयतीत्यर्थः । अनुकूल्ये---अनुवर्तते । अनुकूल; । अनुलोमः । अनुरक्तः । पश्चात्तापे-अनुशेते । अनुशयः । आनुपूल्यै-अनुक्रामति । प्रसाधने-चन्दनेनानुलिम्पति । उफ्कारे-अनुगृह्वाति । अनुकल्पते। सातत्ये-अनुबध्नाति। अनुस्मृतिः । आलोचने-अन्वीक्षते। अनुसंधते। अन्वये-अनुषजति पदार्थानान्तरः कोऽपि हेतुः। अनुगता आपो यत्र = अनूपेो देशः । लक्षणादौ कर्मप्रवचनीयः । लक्षणे--अनुबनमशनिर्गतः । इत्थं*ताख्यान-साधुधैत्रो मातरमनु। भागे-यदासामनु स्यात् तद्दीयताम्। वीप्सयाम्-वृक्षं दृक्षमनुसञ्चति । सहार्थे-नदीमन्ववसिता सेना । नद्यासह संबद्धेत्यर्थः । हेतौ -शाकल्यस्य संहितामनु प्रावर्षत् । हीने--अन्वर्जुनं योद्धारः । अर्जुनाद्धीना इत्यर्थः । सामीप्यायामसादृश्यपश्चादर्थेऽव्ययम् । अनुशोणं पाटलिपुत्रम् । अनुगङ्गंवाराणसी। अनुरूपं सुरूपी क्हति। मुनि कणादमन्वतः ॥ अव क्रोधे बोधरोधे धंर्यालम्बन:षणे R न्यग्भावाभिभवादानभोजने श्लेषधर्षणे । दसैंकाश्यकृप्तसेवाप्रहासालकोद्धिषु i er अनुत्साहप्रसाराज्ञावेलासंहतिखण्डने । सामीप्येष५॥gद्यःशङ्कनमिश्रणे R3 क्रोधे-अवल्याति। अवदछे (:) बोधे-अक्स्पति। अवैति । अवगतम् । रोघे-अवगृह्णाति । अकग्रहः । अवरोधः । धैर्ये--अवष्टम्भः । अवस्तृणाति । आलम्बने-अवलम्बते । अवटभाति। भूषणे-अवतंसयति। न्यम्भावे-अवपतति । अक्नमति। अवाकू । अभिभवे-अवमन्यते। अवजानति । अदक्षि। पति । अदाने---अवचिनोति । अवलुम्पति । भोजने--अथवष्यणति । अक्दंशः ।