पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खाली । (?) सहभावे-संहन्यते = सङ्घः । संभूय यानम् । संस्पर्धः प्रमाणानाम् । वरतनु संप्रवदन्ति कुकुटा. ।। सङ्करः । संसर्गः । संकेतः । स्मृतौ-समाधते । संकल्पः । संज्ञानम् ।। क्रोधे---संरभते । सन्तापः । वृद्धौ---संपत् । संभारः । संबध्यति । वाचिके-संदिशतेि। दौकने-समाहरांत । समूहते। संक्षिपति। संधटयति । संवृनं द्वारम्। संकुचति। भाण्डानि समाचिनोति = संभाण्डयते । अनिधियेसंदिग्धे । संशेते। गुणाधाने-संस्करोति। समालभते । समार्टि । भूषणेऽत एव। शरीरसंस्कारः। प्रतिज्ञायाम-संजानीते। संगिरते। संभ्रूणोति । त्यागेसंन्यस्यति । समावर्तते । सेवने--संवाहयति । क्रियान्ते-- ( संतिष्ठते ? ) समाप्तिः। उद्योगे-(सभनझति) नियमे - संयमः । मर्यादा नियम एव। संस्था। विमर्शसंपृच्छते । संमूर्तः । संप्रधारयति । संमन्त्रयति । गणनायाम्---संस्यति । संचष्टे । संकलयति । क्षये-संहरते। मरणेऽन एव। संस्थितः । संज्ञापनम्। नैकबेसंक्रान्तिः । संनिकृष्टः । संनिहितः । समीपम् । अनुकृतौ---संकाशते । पद्मसंकाशः । संवदति । संनिभाति । संनिभा । वाहको गोसंस्थानः । विष्णोः संस्था । आकृतिरेित्यर्थः । प्रीती-संभाषते। स्वीकरण-संगृहाति। चीक्राणि समाजैयति = संचीवरयते भिक्षुः । उत्पत्तौ---गर्भः संभवति । वर्जने--संचक्ष्याः खलः । संचटे ।। (?) आभिमुख्ये-संमुखः । समेति । परिचये-संस्तवः । संपृच्छते । काले-समय:। अल्पे-समर्धः। परिहारे--अत्र समाधीयतें रम्यत्वशुद्धी अप्रसिद्धे। संस्कृता कन्या । संस्कृतां अपः ॥ अनु पश्चात् कृपाज्ञानसात्वने सेवनेच्छयो: R, साइश्याचरणप्र#न्देश्,'ीकृतमार्गणे । प्रोत्साहनेचानुकूल्ये पश्चातापानुपूख्र्ययोः I 8o ll प्रसाधनेचोपकारे सातत्यालाचनान्व । पधादथ-अनुसरति। अनुचरः। कृपयाम-अनुशोचति । अनुकोशः । ज्ञाने-अनुभवति । अनुमतम्। अनुमानन्। सान्वने-अनुनयति । अनुकूछयति । अनुलेमः । सेक्ने-अन्वात्ते। अनुजीवी । इच्छायाम्-अनुरोषः।