पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6. tলম্বন্ধেীর্ঘদিনী ব: प्रतिदानव्याजदोषड्रोहनिहुबखेलने ዘ ኴን ! चौर्यनिर्देशपूजासु वैकृत्यांशे विपर्यये। अन्यथावे-अपवर्तते। विश्लेमें--औनि । अपवाहयनि। अपयुज्यते। हासे-अचयः । अपसर्पति। अपसरति। उद्धाटने-अपवृर्त द्वारम्। वारणअपहर्त पापम्। प्रेयान् सायमपाकृतः सशपथन्। ईप्सायाभू--अपेक्षते। व्यावृतौअपोहते। अपयाति। अनुत्कर्ष-अपकृष्टः। न्यकारे-अपक्षिपति। अपविद्धः । अपध्वस्तः । उत्प्राशे– अपहसति । मुक्तौ---अपवर्गः । अपवृज्यते । प्रतिदाने-- अपायते ऋणम् । व्याजे-अपदशः । दीर्ष- अपध्यायति । अपसरतेि। अपभाषा। अपवादः । द्रोहे-अपराध्यति । अपकारः । निहवे-अपहुते। अपलपति। अपजनीते। खेलने-अपस्करते ऋषभो हृष्टः। चौयेंअपहरति । निर्देशे - अपदिशति । पूजायाम्- अपचितो विष्णुः। वैकृत्येअपस्कीर्णमुखः । अंशे-अपस्करो रथाङ्गम् । विपर्यये-–अपमृत्यु । अपद्वारम् । अपनयः । अपसव्यगतः । (दानाद्यप्रसिद्धम् ? ) क्र्जने कर्मप्रक्चनीय: । अपसाकेताद् दृष्टो देवः । संसम्यकूत्वे समन्तत्वे श्लेषे कूजनवर्तने सहभावे स्मृतैी क्रोधे वृद्धिवाचिकढौकने । अनिश्रये गुणाधानप्रतिज्ञात्यागसेवने WS क्रियान्तोद्योगनियमे विमर्शगणनाक्षये। नैकनेऽनुकृतैौ प्रीतौ स्वीकारोत्पत्तिवर्जने 6 आमिमुख्ये परिचये कालेऽल्पपरिहारयोः । सम्यक्त्वे-संप्रयच्छत् ि। संस्मृतीप्साभृशसत्येष्क्त एव । संवरयति । संरक्तः। संजानाति धर्मद। समन्तत्वे-संफ्तन्ति सैन्याः । सम्राट् । संख्यात । श्लेषे- संधते। संवोमः । समवेतं । संबभाति । संभेदः । सङ्गमः । सङ्घट्टः । सड़षटते । कूजने-संकीडन्ति शकटानेि । वर्तने-(संपति:।) प्रखिकी