पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

জনসংখ্যক্ষািন্ত । ३७ प्रक्निोति । प्रशंसति । प्रकृष्यते । (श') प्रार्थयते। प्रणम्य। प्रणिपल्य। प्रसक्तः । प्रजातः । प्रयच्छति । दाण् = दाने । यमेरर्थापहारोऽत्र । प्रसिद्धेनापहृतत्वात् । अग्रे-अप्रं हस्तस्य = प्रहस्तः । प्रपदम् । पादाग्रमित्यर्थः । ज्ञाने-- (कताच्छन्दसि तस्याऽप्याहुः ? ) । ( प्रकर्षेण गुप्तो धीय: ?) प्रणिधिः = चरः । अत्वरायां प्रकर्षेणैव सिद्धम् । प्रबद्धे वति । ध्यानेऽप्ययम् । प्रध्यायाति = स्मरति - प्राच्यम् । प्रसवो गर्भग्रहणम् । पुरोवतो गाः प्रवाययति । भूषणे--प्रसाधयति। दोष-प्रलपति। नियोगे-प्रयुङ्के। प्रोषितः। प्रहितः। अक्सरेप्रस्तावः । सेवायम्--नृपं प्रकुरुते । सेवत इत्यर्थ:। साहसे-पराचारान् प्रकुरुते । तेषु सहसा वर्तते इत्यर्थः । शुद्धौ -- प्रसीदति । प्रसन्नः । उपयोगे-शतं प्रकुरुते । व्ययीकरोतीत्यर्थः । प्रकथने- जनवादान प्रकुरुते । प्रवति । प्रवादः। अनवधाने-प्र(सा?)माद्यति । प्रसरति । बहुवे-- प्रभूतम्। प्रचुरम् । प्रबलम् । प्रकीर्णो देशः । माने--- प्रदेशः ( प्रादेश:?) । प्रस्थः । प्रकामः (?) हिंसाया-- प्रहरति । प्रवासयति । प्रमापयति । शास्त्रनम्नि-प्रक्रिया। प्रकरण : । मुस्येऽपि । प्रधानम् । प्रवरः । कञ्चने--प्रलम्भयति । विप्रलम्भः । प्रतारिताः । अर्थवैपरीत्ये-- प्रतिष्ठते = गच्छतीत्यर्थः । प्रवसति । (प्रपूरयति?) देशे रूढेः सिद्धम् । प्रणतो देशः ॥ परा भूशेऽनाभिमुख्ये त्वराभिभवविक्रमे | ३ || प्रशान्तावप्रसहने धर्षणे (' विद्रुते) क्रौं । भृशे-पराहन्ति । पराजितः । पैनः पुन्यं भृशार्थ एव । वज्रं परामृशति । अनभिमुख्ये---परागच्छति । परावृतः ! पराञ्चति । पराङ्मुखः । त्वरायाम्-परापतति । अयमहं परागत एव। अभिभवे--पराभवति। परकृितः । विकमे-परक्रमति। प्रशान्ती-पैरैति। परेतः। अप्रसहने-अध्ययनात पराजयते। सोढूँ न शक्रोतीत्यर्थः। धर्षणे-प्रसभं पराधृष्टः । विद्रवे-पलायते । ऋषैौ-पराशरः॥ अपोऽन्यथात्वे विक्षे हासोद्धाटनवारणे اسمیت تتساینست... - سشسته ای؟ ت. سیسیس. - س- - -.. ؟ ཕབ་སྒྱུས་ རྫོགས་པieRif f . Ngà, fà es: FNT t