पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ክጳ aft:t श्रीगुरवे नमः ॥ Iા તૃતીયાપસર્ગોપહમ ॥ acces &frfyty ... ... ... | प्रादिकर्मप्परमे दिग्योगैश्वर्यजन्मसु। नर्मप्रेम्णोः प्रकर्षेऽग्रे ज्ञाने प्रसवभूषणे 8 दोषे नियोगेऽवसरे (JJसशुद्धिषु। उपयोगे प्रकथनेऽनवधानबहुत्वयोः R माने हिंसाशास्त्रनाक्षार्वबनार्थविपर्यये ।

  • प्र' इत्ययमुपसर्गः आदिकर्मादिषु वृत्तः स्वार्थबलाद्धात्वर्थे बाधते, अनुवर्तते, विशिनष्टिवा । धातोरेव वा अनेकार्थस्य ससोऽर्थः उपसर्गौद्योत्यते । तत्रादिक्रियायाम्--प्रक्रमते भोक्तुम् । वाक्यं प्रस्तौति । प्रारब्धं दक्षिणेन = प्रदक्षिणम् । प्रारभते कर्तुम् । प्रकृतः कठः चैत्रः । (ः) प्रवर्तते ॥ उपरमे-प्रान्तेन धीयते = प्रचिः; उपरताभातिस्म । (ः) प्रभाता रात्रिः । प्रगतःपितामहः = प्रपितामहः । 'सभ्या . . उपरतिरेव। प्रव्रजति । (प्रैति, प्रतीयते, स्कमेऽत एव । प्रलयं गतः । सुप्त इत्यर्थः । ?) दिग्योगे-प्राची-दिक् । प्राक्-देशः कलेवा ! ऐश्वर्ये-प्रभुर्देशस्य । प्रभवति गवां प्रत्यनेतुं स एव धनंजयः । जन्मनि-हिमबतो गङ्गा प्रभवति । बीजादङ्कुरः प्रवर्तते | नर्मणि-प्रहसति । प्रेम्णि-प्रीत्या नयः" प्रणयः । प्रकर्ष-प्रतपति । प्रगल्भते । प्रविशति । प्रकाशते । प्रबर्धते ।

l० कण्डस्यांस्य आदाने, मातृकायामेवंरीत्या लेखनं वर्तते ॥ अत्राऽपि प्रन्थपांत: संभूतः स्यात् । लुप्तश्च भागः केवलमुपसर्गस्वकामनिरूपकश्लोकात्मक एव भवेदिति प्रकरणेन ঘনাদই ৷ 2, দামামণি মালবস্থান: |