पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

অলক্ষণস্থল, RR मनिशमिति क्रियाविशेषणमनरतादिवत् । एवं युक्तं स्नातुम् । अनन्तरं गतः । निश्चितं मूर्खोऽयम् । भीमस्तरस्वी भृशम् । अत्यर्थं तनुः । साधु दृष्टं यद्दृष्टव्यम् ॥ नमोऽर्चादौ ।। ८३ ॥ नमो देवेभ्यः । विप्णवे दीपो नमः । दीपं निवेदयामीत्यर्थः । શ્રેૌ૧૬, वौषड्, वपड़, वई, ऋषई, देवेटू, खाद्दा हविदांने ॥ ○9 || अस्तु श्रौषट् । हीही वौषट् । वषडिन्द्राय तमै स्वाहा । वट् ताभ्यः स्वाहा । (वषड् ऋषड् देवेट् !) अप्सुषदेवेद् । अमये स्वाहा ॥ हन्त भिक्षादाने ॥ ८५ ॥ मनुष्याणां हन्त हन्ततिः । भूरियं हन्तकारः ॥ खधा तुौ ॥ ८६ ॥ पितृभ्य: स्वधा । प्रीतिस्तृप्तिफला | स्वस्त्यविनाशे ॥ ८७ ॥ स्वस्ति प्रजाभ्यः | कबडन्त:करणे ॥ ८८ ॥ कंबड् शुद्धिः । हृल्लाभ इत्यर्थः । अभिमुख्येऽप्याहुः । कंब(डखो ?) ઘાવતિ ॥ प्रक्षिठूिभेतfäzर्तीव्रप्ीमधुना सांप्रते ॥८९॥ सपदि दहत्युपेक्षितो वह्निः । विद्रुतोऽसौ विद्रुक्म् । एतर्हि बर्हिणां कालः । संप्रत्यसांप्रतं वतुम् । तमधुना मधुनानिति तं हृदि (?) । असंप्रतीति नञ्जुसमासो ऽव्ययीभावो वा ॥ धिङ् निन्दाभर्त्मनयोः ॥ ९० ।। निन्दायाम्-धिकू तार्किकान्। भर्सने-धिग्रे जाल्म। ऋते विनाऽन्यत्र वर्जने ॥ ९१ ॥ ऋते कृशानोर्नहि मन्त्रपूतम् । क्नि वातं विना वर्षम्। अरोगिमावादन्यत्र॥