पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ निपाताच्योपसर्गतिः अन्तरेणान्तर मध्ये च ॥ ९२ ॥ मध्ये---यतो भक्न्तमन्त्रेणान्यथाऽन्यदा भूपतिग्रहितः । अन्तरा त्वां च मां च कमण्डलुः । क्र्जने-अन्तरेण पुरुषकारं न किंचित् सिध्यति। त्वमिन्तरा तामृतमनसां यथाक्षि (?) ॥ पृथङ् नाना मेदे च ॥ ९३ ।। भेदे--पृथग् वादाः । नानारूप इत्यर्थः । वर्जने--तेभ्यः पृथक् । नाना नारीर्निष्फला लोकयात्राः। स्त्रीर्विनेत्यर्थः। अपृथग्यत्तनिष्पन्न इति नञा ॥ अन्यद्विशेषे ॥९४ ॥ चौरो गतः । अन्यत् किमास्ताम् । अन्यञ्च (१) । कुवित् प्रर्शसाभूत्योः ॥ ९५ ॥ प्रशंसायाम्—कुवित् (सुनोग?) इष्टये । भूतै - कुविदङ्गाय वसन्तः । समृद्धयाज्ञयेत्यर्थः ॥ ፵፭ምበùሻ በናጻ በ हुं हट् प्रतिहतोऽसि ॥ अदाश्रयें ॥ ९७ । अद्भुतमिदम् । अदि भुवो डुतच् (उणादिसूत्रमिदम्)॥ श प्रतिग्रहे ॥ ९८ ॥ गां शं करोति । खरिति प्रीती। ९९ ॥ अाज्येन तनूनपात् स्वरिति । प्रीयत इत्यर्थः ॥ खगा निष्क्रये। १०० । स्वगा सन्त्वृत्विजः । निष्क्रीताः सन्त्वित्यर्थः । जातु खेदामर्षसंभावनानिवथक चियेिं ॥ १०१ ॥ खेदे- न जात्यहं भुजे। अमर्ष- न जावस सुकृतमस्ति। संभावना