पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

šNiš; Švა साचि तिर्यगर्थे ॥ ४५ ॥ साचिलेचनयम ({) नमयन्ती ॥ অর্থাৎ ঋণাত্ত্বন্ধুলী ৷ গুই ৷ अन्वगीते । तृणन्ति वर्हेिरानुकू । आनुकूल्येन दर्मे: छादद्वतीया: ॥ प्राध्वं निग्रहे च ॥ ४७ ॥ निग्रहे--प्राध्वमङ्गानि साहसात् । निगृहीतान्यङ्गानीत्यर्थः । गतिप्रतिरूपकोऽयम् । आनुकूल्ये---प्रत्वं कुरुध्धं बुधाः ॥ साक्षात् प्रत्यक्षे ॥ ४८ ॥ साक्षात्कृतधर्माणो विबुधाः । प्रमीं विषु विष्वक् समन्तात् समन्ततः परितः सर्वतोऽर्थे ।। ४९ ॥ प्रमीमादित्योऽसृजत् । सर्वत अादित्योऽसृजदित्यर्थः । विषु अश्चति = विष्वङ् । विष्क्गञ्चति = विष्वद्यङ् । समन्ताद्भवः सामन्तः । समन्ततो धावति । परितः प्रपतन्ति दुष्कृतां विपदः ॥ उभयतोऽभितोऽभिमुखे च ॥ ५० ॥' उभयतो भ्रामं वसति । अायान्तमभितः कान्तम् । सर्वतः संमुखं वेत्यर्थः॥ मुहुरसकृदभीक्ष्णं पौनःपुन्ये ॥ ५१ ॥ कान्त मुहुध्र्यायति । असकृत समरे जितः । अभी जनांक्लियतीभ कुम्भम् ॥ ज्ये दीर्षाष्ट्रे ॥ ५२ ॥ ज्योङ्लदन्तः पूर्णकामाश्चरेम ॥ हिरुग् हिंसायाम् ॥ ५३ ॥ हिरु(र?)गक्रतो हैरुकः ॥ ईदल्पे ॥ ५४ ॥ ইফী: